SearchBrowseAboutContactDonate
Page Preview
Page 1106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१०८४] ली गतौ वरणे च क्या पा• परः सक० अनिट् । बीमानि विनाति अवीषीत् । श न० शी-ड । मङ्गले । महादेवे, शस्त्रे च पु. । शंयु वि. शभस्त्यस्य शम्+युस् । शुभान्विते । शंव वि. शमस्त्यस्य शम्+य । शुभयुक्तो, मुघलानलौ हे वजे च पुर शंवर न० शंकृणोति शम्+तृ-अच् । जले । शंसा स्त्री० शन्स-अ । वाक्य, वाञ्छा, प्रशंसायाञ्च ।। शंसित वि० शन्स-क्ल । निश्चिते, हिंमिते, कथिते स्तुते च । शंस्य नि. शन्स एयत् । हिंस्य, स्तुत्य वाच्य, च ।। शक लासे अक० संशये सक भ्वा० अासेट दित् । शङ्कते अष्टि । शक सामथ अक० दिउभ० सेट । शक्यति ते अशा कीत्-अशकीत् ___कशकिष्ट । धादिरित्य के तेन अशकदित्य व । शक सामय स्वा० घ अक० अनिट् । शक्नोति अशकत्-अशाक्षीत् पुशक पु० शक-अच । जातिभेदे, देशभेदे, खराज्यावधि वत्सराङ्क प्रवर्त्त के पभेदे यदीये वत्सरे च । कलियुगे शककत्त,युधिष्ठिरः विक्रम दित्यः शालिवाहनश्चेति लयोगताः । शकट पु० न० शक-अटन् । यानभेदे, असुरविशेषे, स्वल्पार्थे डीप । छु ट्रशकदे स्वार्थे कन् । शकटिका तव । शकटहन् पु० शकदमसुरभेद हतवान् हन भूते कि श्रीकृष्ण . . शकटाखा स्त्री० शकटाकार स्यात् तदाह्रा यस्याः । रोहिणी नक्षले तस्थाः शकटाकार चतस्तारात्मकत्वेन तथात्वम् । [(स) च न शकल पु० न शक-कलच । खण्ड एकभागे, चि वलकले, शलो भकलिन् पु० शकलं शल्कमयास्त्रि इनि । मत्सेत्र। प्रकाव्द पु० शककर्त न्ट पसबन्धी अब्दः । शकप्रवर्तक्रन्टपराज्यावधि ____वारे नत् संख्यायाञ्च । प्रकार पु० ‘मदमुर्खताभिमानी दुष्कुल तैश्वर्य संयुक्तः । सोऽयमनूदा For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy