SearchBrowseAboutContactDonate
Page Preview
Page 1105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१०८॥ व्रश्चन पु० दृश्यतेऽनेम वश्च-ल्यु । (छेनि) वर्णादिच्छ दनार्थे पदार्थे । ____ भावे ल्युट । छेदने न० । व्रात पु० -अतच् प० । ममहे । वातीन त्रि. वातेन संधेन जीवति । संघजीविनि व्रात्य न• वानात् समहात् चावति यत् । अव्यवहार्थ, संस्कारहीने, जातिमानोपजीविनि, 'अत अर्द्ध त्रयोऽप्ये ते यथाकालमसंस्थाता । सावित्रीपतिता वात्या' इति मनुः । । व्रात्यस्तोम पु• वात्ययोग्यः स्तोमः । यज्ञभेदे । वी वृतौ क्या पा० पर०सक० अनिट् । विणाति-वीणाति अबधीत् वो गतौ दिवा यात्म सक० अनिट । दीयते अवेट-निष्ठा तस्य नः । वीणः। वीड क्षेमे मक०लजायाम् अक-दि० या० सेट् । बौद्यते वीडिष्ट वोड पु० वीड-धज । लज्जायाम् । अ । तत्रैव स्त्री । वीण बधे वा चु० उभ० पक्ष भ्वा०पर० स० सेट । बीणयति ते वी__णति अविधिणत् त अवीणीत् । वीहि पु० वी-हि किञ्च । धान्यमान, आशुधान्ये च । बीहिक वि० वीहिरस्यस्य ठक । धान्यवति । इनि तीहीत्यायन वीहि काञ्चन पु० वीहिषु काञ्चन तद्रूपमस्त्यस्य च । मसूरे वीहिपर्णी स्त्री वीहीणाभिव पर्णान्यस्याः डीप । (शालपान) चुपभेदे । वीहिमय पु. वीहिप्रचुरः मयट । वीहिनिर्मिते हविर्द्रव्ये चर्बादौ । बौहिराजिक पु० बीहिषु राजते राज-अच् ततः खार्थे । (काङ्गनि) धान्यभेदे । ब्रुड संवरणे सक० संघाते अक० त० पर० सेट । डति अबुडीत् । ब्रश बक्षे या चु०उभपणे वापर०स०सेट । बेशयते अवुव शत् त ___ व शति अब शीत् । व हेय त्रि. वीहीणां भवन क्षेत्र ढक । वीहिभवन योग्य होते For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy