________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri Kai
[ १.८२
वयोमयान न० ७१० । आकाशममनयोग्य वाहने विमान । घोष न० वि + उघ-बच 1 एण्टीमरिपिप्पलीरूपे विकटुनि व्रज गतौ वा पर० सक० मेट । अति सवाजीत् । ब्रज संस्कारे गतौ च चु० उ.सक सेट । 'ब्राजयति ते अविव्रजत् त ब्रज पु० व्रज-धजर्थे क | समहे, गोठे, पथि, मथुरासमीपस्थ देश
ब्रजनाथ पु० ६त । श्रीकृष्ण ब्रजपालादयोऽप्यत्र । ब्रजमोहन पु० व्रजान् व्रजस्थान् मोहयति मुह णिच-ल्यु । श्रीकृष्ण । व्रजवर पु० ब्रजानां वरः प्रार्थनीयः । श्रीकृष्ण । व्रजवल्लभ पु० त० । श्रीकृष्ण । व्रजाङ्गना स्त्री० ६त | ब्रजस्य स्त्रियां गोप्याम् । व्रज्या स्त्री. व्रज-क्यम् । पर्थ्य टने, गमने, जिगो?युद्धार्थ प्रयाणे च व्रण शब्दे भ्वा० पर० अक सेट । अति अवाणीत् अव्रणीत् व्रण अङ्ग चतौ अद चु.उ.सक सेट । व्रणयति ते अवव्रणत् त व्रण पु०न• चुव्रण-अच् । क्षते । व्रणकत् पु० व्रण करोनि स-किम् । भन्नातके, व्राकारके वि. व्रणहिष् पु० व्रण देष्टि विष-किम् । ब्राह्मणष्टिकायाम् । व्रणघा
तके लि। वह पु० वर्ण हन्त्रि हन-ड । एरण्डयने । मुडच्याम स्त्री । व्रणाश पु० ब्रणमन्नाति अश-अण। बोले, गन्धरसे वटवृच्चे च व्रत न० ब्रज-ध जस्य तः । भक्षणभेदे, पुण्यसाधने उपवासादि नियम
भेदे च । ततति(ती) रखी. वृत-अति टः वा डीप । लनायो विस्तारे - व्रतसंग्रह पु. ६ त । व्रतपणार्थ कनदीनायाम् । व्रतादेश पु. ६त । इपथासादिनतोपदेशे । जतिन् पु०. व्रतमस्सास्ति इनि । व्रतधारके, यजमाने छ । व्रश्च छेदे तुप-सक० वेट । श्चति अवचीत् अत्राचीत् ।
For Private And Personal Use Only