________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०८१]
बुधष त्यागे अद० चु० उभ० सक सेट । व्यु षयति ते अव व प्रषत् न पष्ट त्रि. वि+उघ-क्क । दग्धे, वि+वस-क्त इडभावः । पर्युषिते, प्रभाते
च। फले, दिवसे च नः | वुष्धि स्त्री० वि+यस-क्तिन् । समृद्धी, स्तुती, फले च । वुधस त्यागे दिवा० पर० स० सेट् । प्रस्थति अधसत् अवप्रसीत वधढ़ त्रि० वि+यह-क्त । निवेशनविशेषेण स्थिते सैन्यादौ पढां द्र पर
दपुर गणेति गीता | मंहते ‘ढोरको 'वृषस्कन्ध इति रघुः । मथुले, परिहिते विवाहिते च त्रि. व्य ढा काचन कन्यके'ति
प्रबोधचन्द्रोदयः । वाढकट त्रि• बूढःपरिहितः कङ्कटःवर्म येन | सनद्धकवचे वधत वि. वि+वे-न। तन्तुभिर्यथिते । वाति स्त्री. वि+वे-क्तिन् । वस्त्रादिवपनवार्मणि । यह पु० वि+जह-धज । समूहे निर्माणे च : सम्यक तर्के, देहे सैन्ये - युद्धार्थ सैन्यसम्निवेशनविशेषे च । पहयाणि पु०६ त । युवार्थमवस्थानविशेषेण स्थितसैन्यानां पञ्चाङ्गागे । वा स्यू तौ वृतौ च भ्वा० उभ० सक० अनिट यजा | वायति ते अन
वासोत् अवधास्त विधाय विवधतः । । वो अा. वेष-डो । लौहे, वीजे च । वीकार पु० वयो+क अण् । लौहकारके । वयोमकेश पु. व्योम्नि केयो यस्य । शिवे महादेवे । वधीमशिन् पु० वयोमाकारः केशोऽस्त्यस्य इनि | महादेवे । गोमचारिन् पु० वमोम्नि चरति चर-णिनि । विहगे, देवे, ग्रहन
चत्रादौ च । वयोमधूम पु. वयोम्न धूमइव नीलवात् । मेधे । वयोमन् न० वो भनिन् प० । आकाशे, (आव) अनके, जले च वयोममण्डल न९ वयोम मण्ड नमिव । मण्डलाकारे आकाशे त पताकायाम् ।
[ दुस्थिते बायोनिधाते च । बटोममुहर पु• व्योमोसहर इव अाधात हेतृत्वात् । गगनात् अकस्मा
For Private And Personal Use Only