________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०६.]
वयालायुध न० व्यालस्य व्याघस्यायुधं नखडूबे | नखीनामगन्धद्वेध
वपालनखाख्य गन्धद्रवेध पु• · बघावक्रोधी स्त्री यि + अव+क्रे श-घअ । खार्थे ऽण । परस्पराक्रोधे । वावहारी स्त्री वि+अब+ह-घन स्वार्थे अण् डीघ । परस्परहरणे वद्यावहामी स्त्री. वि+अब+हस-धज खार्थे ऽण । परस्परहसने वावृत्त त्रि. वि+या+कृत-न । वृत्ते, निहत्ते च ‘वधाष्टत्तगतिरद्याने,
इति । कुमारः। वराहत्ति स्वी० वि +आ+त-तिन् । निवारणे । वाम पु० वास्यति वेदान् वि+अस-धज । पराशरसुते मुनिभेद, समा.
सादिसमानार्थके वियवाक्य, विस्तारे, गोलवत्त क्षेत्रस्य मध्यस्थरे खायाम् “यएवं वाचयेदियो स ब्रह्मन् ! वयास उच्यते” इत्य को
पुराणपाठके विप्रेच वयासक्त लि. पि+या+- पन्ज-न ग्रासले तत्परे, सलग्न च बासङ्ग पु० वि +आ+धनज-धज । कार्यालरत्यागेनैकपरत्वे यासतौ ध। वासिङ्घ लि. वि+आ+घिध-क्क । राजनादिना रुझे निधि च वाहत त्रि० यि+आ+हन-त । ग्राघातयुक्त । ववाहार पु० वि+अब+ह धज । वाक्य उक्तौ । [भेदेषु च । घाहृति स्त्रीवि+या+हृ-किन् । उक्तौ , भूर्भुवःस्वरादिषु सप्तषु मन्त्रवधतकम पु• वि+उद्+क्रम-धज । क्रमवैपरी त्व, प्रतिक्र मे च वास्थान न वि+उद्+स्था-ल्खुट । विरोधकरभो, खातन्त्य करणे, प्र
सिरोक्ने, त्यभेदे विशेषेण उस्माने च । वि+उद्+स्था-तिन् ।
बुधत्यितिरप्यत्र स्त्री। वात्पत्ति स्त्री० वि०+-उद्-पद-क्ति 11 विशेषेण उत्पत्ती, शास्त्र जन्य
शब्दार्थ ज्ञानादिसम्पाद्ये संस्कारभेदे, शब्दानामावबोधकश की च । प्रत्पन्न त्रि. वि+उद्+पद-ल। पत्पत्तियु के शब्दे, तत्संस्कारयु
ो पुरुषेच घपदस्त लि. वि+उद्+अस-क्त निराकते। बादास पु० उद्+अस वञ् । निराकरणे ।
For Private And Personal Use Only