________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०८६ ]
वापार पु० वि+आ+टं घञ् । 'व्यापारोभावना सैवोत्पादना सेव
क्रियेत्य काय भावयितुः उत्पादन कियायाम् ।
वयापारिन् वि॰ व्यापारोऽस्त्यस्य इनि । व्यापारवति करणादी व्यव सायंबति वणिग्जने पु० ।
[व्यांतो धुमः
1
वनापिन् विवि+आप यिनि । व्यापके । विष्णो पु० 1 प्रालि वि+अ+ क्त | व्यापारयुक्त । वात वि. वि + आप क्त । पूर्णे, न्यायोक्त व्याप्तिमति पदार्थे यथा व प्राप्ति स्त्री० वि + आप क्तिन् । ईश्वरस्य ऐश्वर्य भेदे, न्यायमते तदभाषवति व्यविद्यमानत्वरूपे पदार्थे यथा वढेर भाववति जलादी धूमो नास्तीति धूमादौ वह व्यप्तिः ।
I
साधने नः ।
नाप्यल० वि पण्यत् । व्याप्ते । अल्पदेशटत्तौ पदार्थे अनुमिति[ परिमाणे | बनाम पु० वि+अम घञ् । तिर्यक्पार्श्व तोविस्त, तयो बहोरन्न राल - : वायत त्रिवि+या+यम-त । दीर्घे, श्रयते, दूरे अतिशये च । भा
N
८
-ता । देष्य', प्रायामे च नः ।
प्रायाम पु० वि + आ + यम घञ । श्रमे, श्रमसाधने वज्रापारे, मल्लानी श्रमकार के व्यापारे, पौरुषे, दुर्गम स्कार, विषये, व्यासपरिमाणे च । प्रायोग पु० वि+या+युज घञ । दृश्यकाप्रभेदे ।
•
वाल प्र० वि + ग्रेड - वञ उस्य लः । सर्पे । हिंसकपशौ, दुष्टगजे प बालगन्धा स्त्री० क्ग्रालस्य गन्धो लेशोऽस्याः । काकोल्याम्
बालग्राह पु० बालान् सर्पान् ग्टहाति मह खण् । (सापुडे) सर्पधारिणि । णिनि । कालेब |
बाल जिला स्त्री० त्रालस्य सर्पस्य जिह्न व पत्त्रमस्याः । महासमङ्गायाम् बालद ं टु पु० बालस्य व्याघ्रस्य दंष्टदेव कण्टकमस्य । गोच्छुरे वालनख पु० व्यालस्य व्याघ्रस्य नखद्रव । गन्धद्रव्यभेदे व्यालदलोऽप्यत्र । वालपत्ता स्वी० व्यालस्य पाद द्रव पत्त्रमस्याः । वरौ कर्कटीभेदे व्यालम्ब पु० विशेषेण श्रालम्बते वि+या+लवि+अच् । रक्तैरण्ड` ।
For Private And Personal Use Only