________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०८८ ]
व्यावादनी स्त्री व्याघ्रे पाद्यते अद- ल्युट् ङीप् । वितायाम् । वावास्य स्त्रो० व्याघ्रस्य षास्य यस्य । बिडाले । व्याघ्री स्त्री व्याघ्रस्तखाकारः कष्टनोऽस्त्यस्याः अच् गौ• ङीष् । कस्टकारिकायाम् | जातो ङीष् व्याघ्रयोषिति । ब्याज पु० वि + अज-धज्ञ वीभावाभावः । कपडे, वञ्चनाफले असत्यष्यबहारे कारणान्तरेण प्रवृत्तस्य कारणान्तरत्व नोङ्गवनरूपे अपदेशे च । व्याजनिन्दा स्त्री० त० | कपटनिन्दायाम्, अर्थालङ्कारभेदे च । व्याजस्तुति स्त्री० त० । कपटस्तुती, अर्थालङ्कारभेदे च । व्याजोक्ति स्त्री० इत० कलेनोक्तौ, अर्थालङ्कारभेदे च ।
་
ब्याड पु० वि+ग्रड-अच् । मांसभक्षके व्याघ्रादौ पशौ, सर्प, इन्द्र च वञ्चकेति । [खाख्ये गन्धद्रव्ये | व्याडायुध न० व्याडय व्याघ्रस्यायुधं नख द्रवास्त्यस्य भ्रच् । व्याघ्रनव्याडि पु० व्याकरणस्य संग्रहकार के कोषकारके च मुनिभेदे । वनाध पु० व्यध-ण । म्टगहिंसके जातिभेदे । वाधभौत पु० व्याधाद्भीतः भी- क्त । मृगे |
वधि पु० वि + आ + धां कि । रोगे, कुष्ठरोगे च । वाधित्रात पु० व्याधि ं हन्ति हन अण् । धारण्वते ( सोन्दाल) वाहिन् a० व्याधिं हन्ति हन तृच् । वाराहीकन्दे । वनाधित व व्याधिर्जातोऽस्य तार० इतच । व्याधियुक्त । वाधु (धू) वि. वि + आ + धु-धू-या-क्त । कम्पिते । वधान पु० वि + अन घञ ! देहस्ये सर्व्वशरीरव्यापके प्राणादिमध्ये वायुभेदे |
बापक वि० विशेषेणाशोति वि + आप एल् | अधिक देशटत्तौ, न्यायोक्त खाधिकरणदृत्त्यभावप्रतियोगिनि च पदार्थो T तन्त्रोक्त सर्वाङ्गसम्बन्धिनि न्यासभेदे च ।
नापन्न लि० वि + श्रा+पद-क्त । म्टते, विपद्युक्त च ।
वापाद पु वि + आ + पद-वञ द्रोह चिन्तने । वापादन न० वि + आ + पद-विच ल्युट ! मारो,
For Private And Personal Use Only
[[चिन्तने च ।
परा