________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०८७ ] वासनात्त त्रि वासनेनात : दैवाद्युपद्रवयुक्त । वासनिन् वि० वयसनमस्थास्ति इनि । व्यसनयुक्त कामजादि मद्यपानादिरूपदोषयुक्त , दैवाद्युपद्रुते च ।
[तिघम् । वासु त्रि. विगताः असतो यस्य मते, 'शेषे जातो भवेद्यसरि ति ज्योवास्त त्रि. वि+अस-क्त । व्याकुले, व्याप्त, विभक्त च ‘यास्त,रालि
दिवस्येति कुमारः विपरीते, 'व्यस्तविधिविलोम” इति लीलावती । समुदित पदार्थमध्ये एकैकस्मिन् । 'एते व्यस्ता समस्ता वेति स्म तिः ।
समस्तभिन्न च भावे-त । व्य तक्रमे न० । वधाकरण पु० व्याक्रियन्ते व्य त्पाद्यन्न अर्थवत्तया प्रतिपाद्यन्ते शब्दा
येन वि+आ+क-ल्य ट । वेदाङ्गो शब्दमाधुताबोधके शास्त्रभेदे,
वेदान्तो नामरूपाभ्यां जगतोविकाशने च । वयाकुल विवि+आ+कुल-क । रोमादिना इतकर्तव्यता निश्चयविहीन। वाकृति स्त्री. वि+आ+क-तिन् । भङ्ग प्रकाशने, व्याकरणे च । वधाकत त्रि. वि+आ+क-क्क । प्रकाशिते । वयाकोश (घ) त्रि. वि+या+कुश(घ) अच् वयागतः कोशा (पा)त् प्रा.
मवा | प्रफुल्ने 'बधाकोशे (प)न्दीवराच्च इति तन्त्रम् । [कथने च, वधाग्या स्त्री वि+याख्या-अच । विवरणात्मके शब्दममहरू ग्रन्थभेदे वास्यात त्रि विश्रा+ख्या-क्त । कथिने, विद्यते च ।। वयाघात त्रि. वि+आ+हन-वञ् । अन्तरम्ये, प्रहारे, अर्था लडारभेटे.
सप्रतिबन्ध कथने, प्रतिबन्धभेदे ‘व्याघातावधिराशङ्कति खण्डनख.
ण्डखाद्यम् । विष्कम्मा दिसा वंशतियोगमध्ये योगभेदे च । वधान पु० वि+आ+घा-क । जन्तुमेदे, रक्त रगडे, करछे च । वधायुदल पु• व्याघ्रपाद व दलमस्य शा• | एरण्ड क्षे। व्याघ्रनख न० व्याव्रस्य नखमिव ! नखीना मगन्धद्रव्ये व्याघस्य नख
इव दलान्यस्य । । न हीजे । इत० । व्याघ्रनखे । व्याघ्रपाद(द) पु० व्याघस्य पाद इव मूलमस्य वा अन्त्यलोपः । विकर
• सखचे । मुनिभेदे च । व्याघ्र पुच्छ पु० व्याघ्रस्य पुच्छदव दल मस्य । एरण्डचे ६त. व्याघला
For Private And Personal Use Only