SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४] अम्लवाटिका स्त्री० अम्नस्य रमस्थ वाटिका स्थानमिव । नागवल्लीभेदे । अम्बवास्तू क पु० अन्नरसान्वितोवास्तुकः शाक भेटः । (चुकपालङ्क) दूति ख्याते चुक्र ।। अम्लबीज न० अम्लस्य वीज कारणम् । (से तुल) वृक्षाले । अवरक्ष न० अम्लो रसोऽपि यस्य । (ते तुल) वृक्षान्न । अभ्लवेतस पु. अन्नोवेतसय नत्रश्च ।(चुका) इति खपाते चुके । अम्लशाक पु० अम्लः शाको यस्य । चुका इतिखवाते चुक्र । अम्बसार पु० अम्बो रसएव मारः प्रधान यस्य । चुके निम्बू के, हिन्ताले च | काञ्चिके न० । [वृक्षे । अम्लहरिद्रा स्त्री० अम्लरसान्यिता हरिद्रा । (ग्राम हरिद्रा)इति खयाते अम्ला स्त्री०अम्लो रसो भू मा विद्यतेऽस्था अर्शश्राद्यच् । तिन्तिद्याम् । अम्लाङ्कश पु० अम्लम् अङ्कशाकारमयं यस्य । चुक्र । अन्लादन पु० अद्यते अद-कर्मणि ल्युट कर्म० । कुरण्ट अक्ष। अम्लान पु० म्+क्त-न०त० । (आमला) इति खाते महामहारई । ___ स्नानभिन्न लि० । अम्लिका स्त्री०अल व स्वार्थ क । तिन्निद्याम् । अत्राम्लीकेत्यपि टो। अय गतौ ग्वा० अात्म० सक० सेट् । अयते आयिट | अयाञ्चक । अय पु० रुति सुखभनेन इण् -करणे अच् । प्राक्तने शुभकर्मणि, शुभदायके-दैवे विधाने च | [ भेदे । अय:स्सानमप्यत्र । श्रयःपान न० अयः, द्रवीभूतं तप्तलौहं पीयतेऽत्र ल्य ट् । नरका • श्रयःशूल न० अय इव शूनम् उपतापकम् । ती उपतामे, बौहकतास्त्रभेदे च, अयम्पूलमप्यत्र । माघे पुन अयज्ञिय वि० यज्ञाय साधुन भवति यज्ञ+यत् न०००। यज्ञानहें । श्रयन न० अय-भावे ल्य ट् । गतौ, दक्षिणत उत्तरस्याम्, उत्तरतश्च दक्षिणयां सूर्यस्य गतौ, तथाहि हादशराश्यात्मकस्य राशिचक्रखाई मकरावधिमिथुनपर्यन्न राशि षटकं क्रमेण उत्तरावन्तं तब स्थितोऽर्कः खगत्या प्राची गच्छन्नपि किञ्चित् किञ्चित्तिर्यमात्या उत्तराममिक्रामति ततः कर्कटावधिधनु पर्यन्त राशिषक For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy