________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०३
अम्भोनिधि: पु० अम्भासि निधीयन्तेऽत्र मि+धा-कि। समुद्र । अम्भोराशि पु० अम्भसा राशिरिब एकलोपचित त्वात् । समुद्र । अम्भोरुह न० अम्भभि रोहति रुह-क । पद्म । सारस खगे च | अम्मय लि. अपां विकारः च्यप्+मयट । जलविकारे फनादौ । अन पु० अमति सौरभेगा दूरं गच्छति अम-रन् । अाम्ररक्ष।
फलपत्रादौ न एवं प्रायः सर्वत्र वृक्षवाच केषु । अम्न त पु० अम रसं सर्वत्र पत्रपुष्पादौ अतति व्याप्रोति अत-अम्
रस्य वा लत्वम् । (श्रामड़ा) अमातकहने स्वार्थे क अम्मात
कोऽपि तत्वार्थे । वा रत्याभावे अमाभः काम्नातकश्च तत्रार्थे । अम्ल न० अम-ल। (घोल) तक्रे । (टक) रसे पु० । तद्दति लि। अम्लक पु०अल्पाऽम्लः अल्यार्थ कन् । (मान्दार) लकुचक्ष । अम्लकेशर पु० अम्लः केशरोऽस्य । वीजपूरे (गौ डाने तु) । अम्लचूड़ पु० अम्ला चूड़ा शिखाऽस्य । अम्ल शाके । अम्लजम्बीर पु० अम्लो जम्बीरः । (गो डानेवु) जम्बीर । अम्लनायक पु० अम्ल रसं नयति नी-एखल । अम्लवेतसे । अम्बनिशा स्त्री०अन्नरसे नि:शेषेण शेते शी-ड | शठीप्टक्ष। अम्लपत्र पु०अन्न' पल' यस्य । अश्मन्तकरच्छे । अम्लपत्री स्त्री० अम्न पत्र यस्याः । पलाशीलतायाम् । अम्लपनस पु०अम्लः पनसः कर्म । (मान्दार) लकुचक्षे । अम्लफल पु० अन्न फलं यस्य । (ते तुल) इति ख्याते वृक्षाम् । अम्लबन्धमा स्वी०बन्ध-कर्मणि एयत् ७त | अम्बासंबो, कन्दभेदे । अन्नभेदन पु० अमार्थ भिद्यतेऽसौ कर्मणि ल्युट । अमवेतसे | अम्बरहा स्त्री० अमाय रोहति रुह-क। मालवजनागवल्लयाम् । अम्बलोनि(णि ) का स्त्री० अम्ल रसं लाति ग्टह्णाति अम्ललः तम
मयति अत्य पाम्लत्वात् हीनयति ऊन-एव ल वा पु० यत्वम् ।
(अामरल) इति ख्याते लताभेदे । 'अम्लवती स्त्री०अम्लो रसो विद्यतेऽस्याः अम्ल +मस्य यः (आमरुल )
इति ख्याते लताभेदे ।
For Private And Personal Use Only