SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०५ क्रमेण दक्षिणाव नतं तत्र स्थितोऽकः प्राग्वत् दक्षिणामेवाभिक्रामति मेयं गतिरयनशन ज्योतिघे व्यवहियते एवञ्च सौरैः षड्भिर्मासैरेकमयनमित्यपि तत्र प्रसिद्धम् | “अयमविष्णु पदोघड़शीतय" इत्य के रयनाखरसंक्रान्नौ, मा हि पारिभाषिकायमशब्दवाच्या | नमोमण्डले प्रबहानिलेन पञ्चाङ्गत्या बंधम्यमाणस्य राशिचक्रस्य निराधारतया दोलायमानत्वन सप्तविंशांशपर्यन' प्राम, पश्चाच्च या गतिर्भवति तत्रापि तद्धि अष्टमासाधिक ६.८। घट षष्टिवर्धे रेकै कमंशमतीत्य प्राक, पश्चाहा चलतीति ८०० अटादश एतवर्षे: सप्तविंशांशपर्यन्तं प्राक गत्वा पुनः पश्चात्, पश्चाहत्वा च प्रागवलम्बते । यदाचैवं राशिचक्र प्राक गच्छत तदा राशिचक्रनिर्दिष्ट मेषादिस्थानात् उक्लकालभेदेनेकै कांशातिक्रमेण क्रमशः प्राचि, प्राक्तरे, प्राक्तमे, वा स्थाने रव्यादिग्रहाणां प्रभापुसञ्चारः यदा तु पश्चादवलम्वते तदा निर्दिटमेघादिस्थानात् तथैव परे, परतरे, परतमे, च स्थाने यहाणां प्रभासञ्चार इति भेदः । इदानीञ्च पश्चिमायनं ततः पश्चादेव ग्रह प्रभासञ्चारः। तथाच ज्योतिषोक्तगणितरीत्या मेघादितः पश्चादेकविंशांशे मीनादिनवमांशे एवेदानों विघुवादिसंक्रान्तिर्भवति एवं विष्ण पद्यादीनामपि तत्तदंश एव ग्रह प्रभाम चारः । अयञ्चायनानुसारेण पहप्रभासञ्चार स्वीकार दिनमानविशेषस्य लग्न परिमाणस्य, छायापदविशेषस्य, च बोधार्थमिति सिद्धान्त प्रसिद्धम् । करणे ल्युटि । उलायनज्ञानसाधने शास्त्रे, “ज्योतिषामयन वेति" सैन्यनिवेशविशेषरूपव्य हप्रवेशमार्गे च "अयनेषु च सर्व घु यथाभागमयस्थिताः" इति गीता | आधारे ल्य 'ट । पथि, ग्टहे, श्राश्रये, स्थाने, "ता यदस्यायनं पूर्वमिति” मनुः । प्रागुकराशिचक्रस्य अंशरूपे • गतिस्थानविशेषे च 'तत्काले सायनास्य ति" नीलकण्ठः । अयनसंक्रान्ति स्त्री० अयनेन राशिचक्रस्य पश्चात्, प्राग्वा गत्या कता संक्रान्तिर्य हाणां प्रमापुञ्जस्य सञ्चारः सम्+क्रम-तिन् ३त। चलसंक्रान्तौ, मेषादिमिदशसु स्थानेषु विभक्तस्य राशिचक्रस्य प्राक् - . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy