SearchBrowseAboutContactDonate
Page Preview
Page 1098
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 १०८६) ज्यवस्थित त्रिवि + अवस्था का विषयान्तरपरिहारेण विषयवि शेषे अवस्थिते-शास्त्रविहिते पदार्थे । व्यवस्थित विभाषा स्त्री० कर्म० ! व्याकरणोक्त विषयान्तरपरिहारेण विषयविशेषे ऽवस्थितरूपे विकल्पे । व्यवहट वि. वि + अय+ह-त च । व्यवहारकर्तरि । व्यवहार पु• वि+अब+ह-घञ्ज । अर्थ विशेषबोधनाय शब्दविशेषप्रयोगे कुणादानादिष्वष्टादशसु विवादेषु । ‘स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः। आवेदयति चेद्राने व्यवहारपदं हि तदिति स्मृतिः । 'परस्पर मनुष्याणां स्वाथै विप्रतिपत्तिष वाक्यात् न्यायायवस्थान व्यवहार उदाहृत' इत्य तो विवादनिर्णये, सहासनभोजनादौ च । व्यवहारपद न० ६त । व्यववारविषये ।। व्यवहारमाटका स्त्री० व्यवहारस्य विवादनिर्णयस्य मातेव पोषक स्वात् परिच्छेदकत्वाद्दा दुवार्थे कन् । व्यवहारनिर्णयार्थ प्राडिया कादिकार्थे क्रियासमुदाये, विस्तरोवाचस्पत्य व्यवहारिक त्रि• व्यवहारः प्रयोजनमस्य ठक । व्यय हारयोग्य लोक प्रमिड्के घट पटादौ, स्त्रियां डीप । इङ्गुददृशे पु.. व्यवहारिकप्तत्ता स्त्री• कर्म• व्यवहारोपयिके सत्त्वे वेदान्त कल्पिते ब्रह्मा भिन्नपदार्थमावस वस्तुतोऽसत्त्वेऽपि व्यवहारयोग्य सत्य येन घटादि व्यववियते । वत्कार्य करणोपयोगित्वेन कल्पिते घटादेर थकियाकारिवलक्षणे सत्व च ।। बा वहाय त्रि. वि-अय+हु-न्यत् । इदमित्यमेवेत्य व रूपेण व्यवहा. रविषये येन सह भोजनादि क्रियते तस्मि । बावहित ति वि+अब+धान । व्यवधानवति पदार्थे ।। वावाय पु० वि+अब+इण घज । पाम्यधर्मे मैथुने, अन्न ने शुद्धौ __ च तेजसि नः । बावायिन् पु० वि+अब+रण-णिनि । पाम्यधर्मकारके स्त्रियां डीप । वासन न• वि+अम-ल्युट । बिपत्ती, चशे, कामजाते, कोपजाते च, स्त्रीभोगमद्यपानादौ दोधे, देवादिकते उपद्रवे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy