________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०८५ ]
वाभिचार पु० वि + अभि चर घञ । निन्दिताचारे खियाः परपुरु
संगमे, पुसश्च परस्त्रीसंगमे, न्यायादिप्रसिद्ध हेतुदोषभेदे च वभिचारिन् पु० वि+अभि + चर-णिनि | अलङ्कारोक्न रसाङ्गभेदे
निर्वेदादौ, न्यायोक्ने वयभिचाररूपहेलदोषवति पदार्थे च । पर
पुरुषगामिन्या स्त्रियां स्त्री० डीम् । बाय गतौ त्यागे अद० चु० उभ० सक० सेट् । वाययति ते अवव्ययत् । वाय गतौ भा० उभ० सक० सेट् । व्ययति ते अव्ययीत् अव्ययिष्ट । वाय नोदे च० उभ० सक० सेट । व्यययति ते अविवधयत् त । वश्य पु० विनइण-अन् । विगमे, धनादेस्यागे, ज्योतिधोने लग्नात् ___ द्वादशस्थाने च ।
[ शून्ये च । व्यर्थ त्रि. विगतोऽर्थः प्रयोजन वाऽस्य । निष्प योजने, विफले, अर्थव्यलोक न वि+अल-ईकक । अकार्ये, कामजे, अपराधे अप्रिये,
अन्ते च तद्दति वि । व्यवकलन न वि+अव कल-ल्हाट । वियोजने, विगमने, हीनतासम्पा
दने च । 'व्यवकलनमार्गेऽसीति लीलावती। व्यवकलित त्रि. वि+अव+कल-त । वियोजिते । व्यवच्छिन्न त्रि. वि+अब+दिन । छिद्र, विशेषिते च । [चने च । व्यवच्छेद पु० वि+व+छिद-धज । पृथक करणे, विशेषकरणे, मोव्यवधा स्त्री. वि+अब+चा अ। व्यवधाने । [स्याच्छादने च । व्यवधान न० वि+अब+धा-ल्युट । तिरोधाने द्रव्यान्तरेण द्रव्या जर. व्यवधायक त्रि. वि+अब+धा-एव ल। व्यवधान कतरि, आच्छादके च । व्यवधि पु० वि+अब+धा-कि । व्यवधाने । व्यवसाय पु० वि-+अय+घो-घञ्। उद्यमे 'मरण व्यवसाय जिम
ति कुमारः उपजीविकायाम् अनुष्ठाने, अवधारण च 'व्यवसाया
त्मिका बुद्धि'रिति गीता। . व्यवस्था स्त्री० वि० अवस्था छ । शास्त्रविहितस्य विषयान्नरपरिहारेगा
विषयविशेष स्थापने, शस्लमर्यादायाञ्च ।
For Private And Personal Use Only