________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १८४ ]
वातिक म पु० वि+अति+क्रम-धज न वृद्धिः । विपर्याये "विवाहे च ____ व्यतिक्रम' इति मतिः।
[मिति कुमारः । वातिरिक्त त्रि. वि+अति+रिच-क | भिन्न 'शत्तियति रिक्ततानवातिरेक पु० वि+अति+रिच-घ । विशेषे, अतिक्रमे, अभावे, पिने
त्यर्थे, अर्थालङ्कार दे च । वातिषत लि बि+अति+पन्ज-क | मिलिते, पथिते च । वातिषङ्ग पु. वि+अति+अन्ज-घञ् । परस्परमेलने । - वाती (नि)हार पु० वि+अति+ह-धज वा दीर्घः । परीवर्ते परस्सरैकजातीयक्रियाकरणे ।
- [इति रघुः । वातीत वि वि+अति-इण-त । अतीते व्यतीतकाल स्वहमभ्यु पेन' वातीपात पु० वि+अति+पत-घञ् दीर्घः। महोत्मानभेदे, । विष्कम्मा
दिषु मध्ये योगभेदे 'श्रवणा च धनिधाा नागदेवमस्तके । यद्यमा
वरिवारेण व्यतीपातः स उच्यते” इत्य ते योगभेदे च । वात्यय पु० यि+अति+दण्-अच् । व्यतिक्रमे, विपर्य ये च । वात्यास पु० वि+अति-अम-धज । विपर्या ये । वाथ भये चलने दुखानुभये च भ्वा० प्रा० अक सेट घटा० । व्यथा
व्यथयिष्ट | अङ व्य था । वप्रथा स्त्री• वप्रथ-अङः । पीड़ायाम्, दुःखे च । वध ताड़ने दि०प सक० अनिट् । विध्यति अवधात्मीत् । वाध पु• व्यध अच । वेधे, छिद्रीकरणे, भेदने च । वाध्व पु० विरुद्धः ध्वा अचसमा । कुपथे । वाप शये चरा० उभ० सक० सेट् । यापयति ते अविवापत् त ।। वयपदेश पु० वि + अप + दिश-धज । कथने । स'ज्ञायां, का पर्थे । वापरोपण न० वि+अप+रह णिच-ल्य ट । छेदने । वापरोपित वि. वि+अप+रुह-णिच-न । छिने। [नि च । वापाकति स्त्री वि+अप+आ+व-क्लिन् । निराकरणे, अस्वीकारे, वापाश्रय पु० वि+अप+आ+थि अच् । प्राश्रये । [वार्थापेक्षणे च । वापेक्षा स्त्री॰ वि+अप + ईच-अ। अमेचायां धार णोक्त अवय
For Private And Personal Use Only