________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०८
]
वोण्ट पु० या उण्ट । (वोटा) इति ख्याते इन्ते । वोरवं पु० वा-उर वोर वाति या-क । (बोरो) धान्यभेदे । वोल पु० वा-उलच । गन्धरसे गन्धद्रव्यभेदै । वौषट अव्य. वह-डौषट । देवोद्देशेन हविस्त्यागे । व्यं सक पु० विगतो सो यस्य कप । धर्ने 'मयूरव्य सकादयश्चेति पाणि
निस्सूलम् । व्य सित लि० वि + अंस-क्क । वञ्चिते । व्यक्त त्रि. वि-अन्ज-त । फटे प्रकाशित, दृश्य , प्राज्ञ, स्थ ले, च । ___विष्णौ पु०
[विशेषे च । वाक्ति स्त्री० वि+अन्ज-क्तिन् । प्रकाशे क्तित् । जने पृथगात्मक, एकैकव्यग्र लि० विगतमय यस्य । व्याकुले, व्यासन च । विशिष्टमय यस्य । वियणौ पु० ।
[अङ्गहीने त्रि। व्यङ्ग न० विगत विकलं वाङ्ग कर्मः । विकलाङ्ग, विगतमङ्ग यस्य । वाङ्गय लि. वि+अन्ज-ण्यत् । व्यञ्जनया वृत्त्या बोध्ये ऽर्थे, प्रकाश्ये व्यच व्याजे अक० सम्बन्ध सकत० कु. प० सेट् । विचति अविचीत्
विव्याच । व्यजन न० वि + अज ल्यट । तालवृन्तके । धाञ्जक पु० वि+अन्ज-णिच-एव ल । हृङ्गतभावादिप्रकाशके अभिनये,
व्यञ्जनयार्थबोधके शब्दे च । प्रकाशकमात्र त्रि व्यन्जन न० विशेषेणाज्यते वि+अन्ज-ल्युट । सूपशाकादौ औदनभोज
नोपकरखे । वि+अनज-णिच् ल्युट । अलङ्कारप्रसिद्ध वृत्तिभेदे ।
युच् । 'विरतास्वभिधाद्यासु ययार्थो बोध्यतेऽपरः । सा वृत्तियं अना ___नामेत्य को गब्दशनिभेदे । वाचित लि• वि+अन्ज-पिच क। प्रकाशिते 'अव्यजितहर्षल क्षरण
इति कुमारः । ध्यञ्जनात्या बोधितेऽर्थे च । पाडम्बक पु० वि+अड-अच डवि-एल कर्म० शक । एरण्ड च्च घातिकर पु० वि+अति-क-अप । सम्बन्ध, व्यसने च ।
For Private And Personal Use Only