________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। १०८२ ] वैशिष्टय न० विशिष्टस्य भावः ध्यन् । विशेषधाविशेषणसम्बन्धे , विशिष्टबु
. शिनियामके सम्बन्ध, भेदे च । वैशेषिक न० विशेष पदार्थभेदमधिनत्य तो पन्थः ठ । कणादप्र
गीते शास्त्रभेदे । तदधीते अग । काणादशास्त्राभिन्न वि० । त.
स्वेदम् अण । काणादशास्त्रसम्बन्धिनि लि। वैशेष्य न० विशेषस भावः पयज । वैशिये भेदे च 'वैशेष्यात्तहाद' इति सायम् ।
[जरुजाते जातिभेदे वैश्य पु० विशति उपभुङक्त विश-किप स्वार्थे ष्यत्र । वर्ण भेदे ब्रह्मण वैश्यत्ति स्त्री० त० । कृषिवाणिज्यादौ । वैश्रवण पु० विश्रवसोऽपत्यम् अण् विनवणादेशः । कुवेरै । वंशवणालय पुत० वटवने कुवेरपुर्खाञ्च । वैश्रवणावासादयोऽप्यत्व । वैश्वदेव पु० विश्वभ्यो देवेभ्यो देयो वलिः अण । वैश्वदेवोद्देशेन दीय
माने बलौ। वैश्वानर पु० विश्वेषां नराणामयम् कुक्षिस्थत्वात् अण पूर्व दीर्घः । ___ वन्नौ, चित्रकक्ष, सामवेदावयवभेदे च । वैषम्य न विषमस्य भावः ष्यत्र । विषमत्वे व लक्षण्ये । वैषयिक वि० विषयेण निई तः ठक । विषयनिई ते सुखादौ वैधाव वि. विष्णुर्देवताऽस्य तस्येदं वा अण । विषम पासो विषण स--
म्बन्विनि च स्त्रियां ङीप् । वणव्या शक्ती वेषणवी समरे वैन मिति चण्डी । विष्णु सम्बन्धिनि त्रि. स्त्रियां डीप 'गायत्री वै.
थावी ह्ये घेति स्मृति: विष्णु धामनि न० वैसारिण पु० विमरति वि+ सृ-णिनि खार्थे अण् । मत्सेत्र । वहासिक पु० विहासेऽभिरतस्त करोति वा ठक् । नाटकादौ सिझे
. टङ्गाररसनायामाचरे विदूषके। वोढ़ पु० वह-तुन् । सुनिभेदे “वोढुः पञ्चशिखस्तथे ति स्मृतिः वोढ़ वि. वह-तच । वाह के स्थानान्तरमापके 'भागीरथी निर्भरग्रीकर
राणां वोढे ति” कुमारः । पाणिग्राहके पु० पिण्डदा वोटुरेव ते इति स्मतिः । भारयाहके मूढे च लि. वृषभे पु० ।
For Private And Personal Use Only