SearchBrowseAboutContactDonate
Page Preview
Page 1093
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०८९) बैरव,क्ष पु० वीरस्याय तन्नामकत्वात् कर्मः | अनुनयक्षे । बैरानुबन्धिन् नि वैर विद्देषमनुबध्नाति णिनि । विदेषानुरूपकारके रागते च । वरिन् 'वि० वैरमस्त्यस्य इनि । शास्त्रौ। [वस्तुनो विकारे च । वैरूप्य न० पिरूपस्य भावः ध्यञ् । विरूपत्वे, अननुरूपत्वे, अयथाभावे वरच (न) नि पु० विरोचमस्थापत्यम् शिवाद्यण इञ् वा । अग्निपुत्वे सूर्य पुत्रे, वलिराजनामके दानवे च । व लक्षण्य न• विलक्षणस्य भावः ष्यन् । विलक्षणत्वे वैशिय।' बलक्ष्य न० विलक्षस्य भावः ध्यज । लज्जायां, खभाववै लक्षण्यं च वै . लच्यहेतोगति' मिति नैषधम् | वैल्व न० विल्यस्य फलम् अण तख न लप । विल्वफले तत्सम्बविनि वि.। - [ममे (दोकानी)। वैवधिक त्रि. विवधेन धान्यादिसंग्रहेण व्यवहरवि ठक । वायहे वैवण्यं म० विवर्णस्य भावः व्यञ् । विपर्णो मालिन्ये । वैवस्वत पु० विवस्वतोऽपत्यम् तस्येदं वा अण् । यमे शनी, रुद्रभेदे च नत्म म्बन्धिनि वि. 'वैवखतकरकियेत्यु गटः दक्षिणदिशि स्त्री०डीम् । वैवाहिक लि विवाहाय हित साधु वा ठक् । विवाहयोग्य 'वैवा हिकी तिथि पृष्टा' इति कुमारः विवाहेन संबने कन्याएलयो। श्वशुरे, विवाहसम्बन्धिनि च वि० । पञ्चमे सप्तमे वापि येषां - बाहिकी कि येति स्मृतिः । वैशम्पायन पु. व्यासशिष्ये भारतवतरि सुनिभेदे । वैशस न. विशसस्य भावः खार्थे वा अण | हिंसने हिंसके वा वैशाख पु० विशाखानक्षत्रयुक्ता पौर्णमासी वैशाखी सा यत्र मासे पुनः अन् । स्वनामख्याते व मध्ये द्वितीये चान्द्रमासे तन्मासस्य पौर्ण मास्यां स्त्री० डीम् । विशाखा प्रयोजनमस्य अञ् । मन्थनदण्डे।. ... असर्व राणामत्रस्थानभेदे न । ९१ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy