________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०८९) बैरव,क्ष पु० वीरस्याय तन्नामकत्वात् कर्मः | अनुनयक्षे । बैरानुबन्धिन् नि वैर विद्देषमनुबध्नाति णिनि । विदेषानुरूपकारके
रागते च । वरिन् 'वि० वैरमस्त्यस्य इनि । शास्त्रौ। [वस्तुनो विकारे च । वैरूप्य न० पिरूपस्य भावः ध्यञ् । विरूपत्वे, अननुरूपत्वे, अयथाभावे वरच (न) नि पु० विरोचमस्थापत्यम् शिवाद्यण इञ् वा । अग्निपुत्वे
सूर्य पुत्रे, वलिराजनामके दानवे च । व लक्षण्य न• विलक्षणस्य भावः ष्यन् । विलक्षणत्वे वैशिय।' बलक्ष्य न० विलक्षस्य भावः ध्यज । लज्जायां, खभाववै लक्षण्यं च वै
. लच्यहेतोगति' मिति नैषधम् | वैल्व न० विल्यस्य फलम् अण तख न लप । विल्वफले तत्सम्बविनि वि.।
- [ममे (दोकानी)। वैवधिक त्रि. विवधेन धान्यादिसंग्रहेण व्यवहरवि ठक । वायहे वैवण्यं म० विवर्णस्य भावः व्यञ् । विपर्णो मालिन्ये । वैवस्वत पु० विवस्वतोऽपत्यम् तस्येदं वा अण् । यमे शनी, रुद्रभेदे च
नत्म म्बन्धिनि वि. 'वैवखतकरकियेत्यु गटः दक्षिणदिशि स्त्री०डीम् । वैवाहिक लि विवाहाय हित साधु वा ठक् । विवाहयोग्य 'वैवा
हिकी तिथि पृष्टा' इति कुमारः विवाहेन संबने कन्याएलयो। श्वशुरे, विवाहसम्बन्धिनि च वि० । पञ्चमे सप्तमे वापि येषां -
बाहिकी कि येति स्मृतिः । वैशम्पायन पु. व्यासशिष्ये भारतवतरि सुनिभेदे । वैशस न. विशसस्य भावः खार्थे वा अण | हिंसने हिंसके वा वैशाख पु० विशाखानक्षत्रयुक्ता पौर्णमासी वैशाखी सा यत्र मासे पुनः
अन् । स्वनामख्याते व मध्ये द्वितीये चान्द्रमासे तन्मासस्य पौर्ण
मास्यां स्त्री० डीम् । विशाखा प्रयोजनमस्य अञ् । मन्थनदण्डे।. ... असर्व राणामत्रस्थानभेदे न ।
९१
For Private And Personal Use Only