________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.. [१०८०] ताप्रतिपादके बौद्धाग मे तदभिज्ञ त्रि. विनाशाय हितम् ठक् । ज्योतिप्रोक्त पडनाडीचक स्थे जन्मन चालावधित्रयोविशे नक्षले।
क्षणिके, परतन्त्रे च त्रि० । उर्ण नाभे पु० वनीतक पु० न० । विशेषेण नीयतेऽनेन करणे क्त ततः स्वार्थे ।
कन् । परम्परया वाहने शिविकादौ ।। बपरीत्य न० विपरीतस्य भावः ध्यञ् । विपर्याये । वैभव न० विभोर्भावः ाण । विभुत्वे विभूतौ । वाज नविनाज इदम् अण । देवोद्यानभेदे । व मुख्य न० विसुखस्य भावः व्यञ । विमुखत्ये ।। व मात्र पु० विमारपत्यम् अण् । सापत्ने वातरि तथाभत भगिन्या स्त्री० डीप ।
म्ती. डीप । व माने य पु० घिमात्र पत्यं ढक । सापत्ने धातरि नयाभूत भगिन्यां व याकरण त्रि व्याकरण वेत्त्यधीते वा अण । व्याकरणाभिने वयाघ्र पु व्याव्रचणा परितो रथः अण । व्याघ्रचर्मपरिहते रथे । वैयाघ्रपद्य पु० व्याघ्रपदस्या पत्त्यं यज । गोत्रकारके सुनिभेदेः 'वयाघ्रपद्यगोत्रायेति, भीमतर्पणमन्त्रः ।
[ति, मावः वयात्य न० वियातस्य भावः ध्यञ् । निर्लज्जत्व वयात्य सरसेप्वपी' वथासकि पु० व्यासस्याप यम् इज । व्यासस्थापत्ये शुकदेये । वयासिको स्त्री० व्यासेन प्रोक्ता ठञ् डीप । व्यासप्रणीतायां मंहि
तायाम् । बीर न० बीरस्य भावः अगा ! विरोधे विवे घे । नरकर त्रि. वर करोति क ट । विरोवकारके । वैरता न पिरक्तस्य भावः ष्यज । विरागे । वैरनिर्यातन न० वरस्य वरकतापकारस्य निर्यातनम् निर् यत-णिक _ 'ल्युट् । बरकतापकारप्रतीकारे ।
तस्य शोधने । वरप्रतोकार पु० न० । वैरलतापकारस्य बल्यरूपापकारकरणेन वरशुद्धि स्त्री० ६ त । वरप्रतीकारे। [भिकविषय रागराहित्ये च । बराग्य न विरागस्य भावः ष्यञ् । विषयवासनाराहिले ऐहिकासुः
For Private And Personal Use Only