SearchBrowseAboutContactDonate
Page Preview
Page 1091
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०७८ ] वैदूर्य न विदूरे भवः ध्यञ् । कृष्णपीतवणे विडालनेलतल मणि भेटे । वैदेह पु.विशेष ण देह उपचयो यस्य स्वार्थे प्रज्ञाद्यण् । यणिगजने । विदेहे भवः अण ततः कन् । यणि गजने न्यूद्रात् वैश्याजाते आतिभेदे च । ठक । वैदेहिकोऽपि । वरिणजि । विदेहानां राजा अण् । विदेहराजे जनके पे । वैदेही स्त्री विदेहेषु मिथिलादेशेषु भया गण । मीताथाम् जनकात्म ___ जायाम् हरिदायाम् पिप्पल्या, वणिक स्त्रियाञ्च वैद्य पु० विद्याऽस्त्यस्य अण । पण्डिते 'नाविद्यानान्तु वैद्य ने ति स्म निः भिषजि, तदुपकारके-वासकटचे च | वैद्यक न० वैद्य चिकित्सकमधिक य कतो पन्थः कन् । यायुर्वेदे व द्यबन्ध पु० त० । अारगबधछे । वैद्यमाट स्त्री. वैद्यस्य मातेव । वसके तस्य वैदयजीविकाङ्ग रोग शान्ति करत्वेन तत्पोषकत्वात् तन्मात तुल्यत्वम् । वैद्यमि हो स्त्री. वैदास्य सिंहीव । वासकर क्ष । वद्या स्त्री० वद्यस्यय प्रियत्वात् अण काकोल्याम् । वैध वि. विधित आगतः अण । विधिप्रतिपादेय। वेधात्र पु० विधातरपत्यम् अण् । सनत्क मारादौ सुनिभेटे । वधति पु० विगता ति यस्मात् प० वृद्धिः । विष्कम्भादिषु मध्ये व न्तिमे योगे। वैधेय त्रि. विधीयतेऽसौ वि+धा यत् ततः स्वार्थे अण मखें वधम्य न विरुदी धर्मों यस्य तस्य भावः ष्यत्र । विरुद्धधर्मत्वे अन्यलक्षणे च । [कुमारः । वधिय न० विधवाया भावः ध्यञ् । पतिविरहे नववैधव्यमसहा वेदनमि'वि वैनतेय पु. विनतायाः अपत्य ठक् । गरुडे, अरुण च । वैनयिक वि. विनये रतः ठक् । शास्त्रज्ञानादिना विनयरते वनायिक पु० यिनाय खण्डनमधिकृत्य कृतो अन्यः ठक । बौद्धाग मे । उपचारात् तदभिन्न नि । नाशिक पु० विनाशमधिकृत्य कतो ग्रन्थः ठक । सबैघां क्षणभङ्कर For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy