________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दु
[ १०७८ ]
वैविक वि० वेणोर्विकारः व्रण वैणवं बेणुवाद्य शिल्पमंस्त्यस्य उन् । वैकि त्रिवीणा तद्वादन' शिल्पमय ठक् । वीणावादके वैणुक न॰ वेणोर्विकारः ठक् । गजचालनार्थे लौहमुखे वंशदण्ड | वेणस्तद्वादन' शिल्पमस्य ठक् । वेणुवादके वि० ।
वैण्य (न्य) पु० वेंण (न)स्यापत्यम् यञ् । बेणसुते पृथुनामके न्टपभेदे | वैतंसि विवित सेन मृगपच्यादिबन्धनोपायेन चरति ठक् । मांसविक्रयोपजीवके व्याधे ।
-
वैतनिक वेतनेन जीवति ठक | वेतनोपजीवके कम्मकरे म्यादौ । बैतरणी (णि) स्त्री० वितरणेन दानेन लङ्घयते अण् ङीप् वा पृ० ह्रखः । यमद्दारस्थे नदीभेदे, यमद्वारे महावोरे तप्ता वैतरणी नदी'ति पुराणम् ।
वैतस पु० बेनसएव स्वार्थेऽण् । अम्लवेतसे ।
वैतानिक पु० वितानस्यायम् । ठक् । श्रौतविधिनाऽग्निस्थापने दा हादूर्द्ध मशौचं स्यात् 'यस्य वैतानिको विधिरिति स्मृतिः वैतालिक offधस्तालः मङ्गलगोत्यादिशब्दस्त ेन व्यवहरति ठक् । मङ्गलस्तुत्यादिभिः राज्ञां प्रवोधकारके मागवादौ ।
वैतालीय पु० मात्रात्तमे ।
वैदग्ध न० स्त्री० विदग्धस्य चतुरस्य भावः काय् स्त्रीत्वपक्षे ङीप् । चातु, भङ्गौ च । ष्यञ् । वैदग्वयमप्यत्र न० ।
वं दर्भ पु० विदर्भाणां जनपदानां राजा अण् । विदर्भदेशाधिपे । वाकौटिल्ये । वृत्तिरपत्ति व वेदमौरीनिरुच्यते' द्रत्यक्त काव्यरचनाभेदे स्त्री० ङीप् । विदर्भे भवा व्यण् । नलराजपत्त्र्यां दमयन्त्याम् स्त्री ङीप् । [क्रभेदे पु० । वैदल न० विदलस्य विकारः अण् | भिक्षुकस्य भिक्षापात्मभेदे | पिटवैदिक पु० वेदं वेत्त्यधीते या ठञ् । वेदज्ञे ब्राह्मणे वेदेषु विहितः ठक् । वेदोक्त त्रिः । स्त्रियां ङीप 'वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगत' इति तन्त्रम् ।
न० विदुषो भात्रः विद्वस् + व्यञ् । पाण्डित्ये ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only