________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०७७]
हारभेदे । बुन् । उरसि उपयोताकारेण ते माल्यभेदे । वैकवत पु० विककृत स्वार्थे ऽण् । (वैचि) वृक्षभेदे । तल्येदमण् । विक
तसम्बन्विनि लि. वैकल्पिक त्रि० विकल्पेन प्राप्तः भवो वा ठक् । पच्च प्राप्त वैकल्य न० विकलस्य भावः प्यञ् । विकलत्व । वैकुण्ठ पु० चिकुण्ठ भवः अण विविधा कुण्ठा माया यस्य स्वार्थे ऽण.
या। विष्णौ, गरुड़े, इन्द्रे, सिताज के च।। वैकृत न० विक्कतस्य भावः अण् । विकारे । बखरी स्त्री० विशेषेण ख राति रा-क खार्थे ऽण् । अर्थबोधके कण्ठ
स्थानादिष उच्चार्य माण वर्णात्मके शब्द विशेषे । वैखानस पु० वि+खन-ड अन-असु कर्म० स्वार्थे ऽण वानप्रस्थ तापस
भेदे 'वैखान सेभ्यः श्रुतरामवात्तो' इति भट्टिः । दैगुण्य न० विगतो विरुवो वा गुणोऽस्य तस्य भावः ष्यत्र । यत्र यदु
चित तस्य रूपान्तरतापादने, अन्यायत्व, असम्पन्न त्वं च वैचित्रा न० यिचित्रस्य भावः ध्यञ्। नानारूपत्वे विलक्षणत्वे । वजयन्त पु० बिजयते वि+जि-म स्वार्थे अण । इन्द्र प्रासादे, अग्निम___ न्धवृक्ष, दानयों दे च पताकायां, जयन्तीवजे च स्त्री. डीप । वैजिक न० वीजेन नित्त ठक् शिन तैले । वीजाय हितम् ठक ।
अात्मनि । खार्थे ठक | कारणे । तस्य दं ठञ् । वीजसम्बन्धिनिति वैज्ञानिक पु० विज्ञानाय साधु ठक् । निपुणे, विज्ञानमधिकृत्य कतो
ग्रन्थ : कि । बौवाग मे । तदध्य तरि, तत्सम्बन्धिनि च त्रि० वैडालव्रत न० विडाल दम् अण तदिव व्रतम् । 'यस्य धर्म ध्वजो
नित्य शक्रध्वज वोच्छ्रितः । प्रच्छन्नानि च पापानि वैडाल नाम तमित्य को प्रकाशेन धर्माचरणेन गुप्तपापाचारे । वैडाल बतिक पु० वैडाल बतमस्त्यस्य ठन् । छलेन धर्म चारिणि छद्म
तापसे । इनि । वैड़ाल व्रतीत्ययत्न । वैणव न० वेण नां फलम् अण, तस्य न लुप । येणुफले । वेणु सम्ब. धिनि वि० ।
[ वंशीवादके
For Private And Personal Use Only