________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १०2 ]
इति ख्याते शम्ब के ।
अम्ब मात्रज पु० च्छाम्बु मात्र जलमाले जायते जन-ड | (शासक) [द्मिन्यां स्त्री० । अम्बुरुह न० अम्बुनि रोहति जायते रुह क । पद्म े । स्थलपअम्बुवासिनी स्त्री० ग्रम्बुनि जलप्रधाने वसति
वस- णिनि ।
Acharya Shri Kailassagarsuri Gyanmandir
पाटलाटचे |
[मुस्तके च ।
a
अम्ब ुवाह पु०च्यम्बूनि वहति वह - अण् उप०स०| मेघे, तनामनाम के अम्बवाहिनी स्त्री० बम्ब ूनि वाहयति नौकातः वहिरपसारवति वह+ णिच् - णिनि । काष्ठादिरचिते नोकाजल से चनीपात्र । अम्ब ुवेतस पु० अम्बुजातो वेतसः शाक०त० | जलवेतसे | अम्ब शिरोषिका स्वी० अल्पः शिरीषः अल्पार्थे के स्त्रीत्वम् । ७८० | जलशिरीषे । [ ख्यातायां जलौकायाम् । अम्ब ुसर्पिणौ स्त्री०अम्बुनि सर्पति हृप - णिनि ७त० | (जोंक) इति अम्वकृत त्रिः कानम्बु काम् कृत अम्बु लेशात्मकाम्ब ततः चि-क-त । निष्ठीयनयुक्त वचसि । अम्भस् न० अभि-शब्द े ऽन् । जले, बालानामौषधौ च । अम्भः सार न० अम्भसः सारः वा शरीति वा विसर्गः । सत्व े व्अम्भस्मारमपि तत्रैव |
उपचारात्त
सारस विहगे ।
अम्भोज न० अम्भसि जायते जन-ड ७० | पद्म चन्द्र े पु० । शङ्ख े पु० न० | जलजातमाले लि० [ पद्मसमूहे । अम्भोजख (घ) ण्ड नं ० अम्भोजानां समूहः अम्भोज+ख(ष)ण्डच् | भोजयोनि पु० अम्भोजः हरिनाभिपद्म योनिः उत्पत्तिस्थान'
अम्भोद पु० अम्भो ददाति दा-क | मेत्रे अम्भोधर पु० श्रम्भोधरति ष्ट धारणे
मुक्कायाम् ।
यस्य । विधातरि ।,
अम्भोजिनी स्त्री० अम्भोज + ठमूहार्थे, तद्दति देशे वा इनि । पद्मस
मूहे, पद्मयुक्तदेश े लतारूपे च |
[ कर्त्तरित्रि० |
मुस्तके च । जलदान - अच् |
मेघे । समुद्र;
For Private And Personal Use Only
मुस्तके च ।
अम्भोधि पु० अम्भांसि धीयन्ते यत्र धा-आधारे कि । समुद्र े ।