SearchBrowseAboutContactDonate
Page Preview
Page 1088
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१०७६ ] बैशन्त पु० विश-झच | क्षुद्रसरोवरे, अग्नौ च । वैशर पु० धेश राति रा-क | अश्वतरे । वेश्मन् न० विश मनिन् । ग्टहे । वेश्मभू स्त्री० ६त । ग्टहकरण योग्य स्थाने । वेश्य न० विश ण्यत् वेशाय हित वा यत् । वेशधालये पाठायाम् . (याकनादि ) वारयोपिति च स्त्री | [लये च । वेष पु० विघ-अच घञ् वा । भूघ गणादिना रूपान्तर करणे, वेशा जनावेषण पु० विष ल्युट । कासम (कालकाकुन्दे (धन्या) वृक्षे च ट बेष्टने भ्वा० ग्राम सकल सेट । वेष्टते अरिष्ट । वेष्ट पु० वेष्ट-घअ अच् वा । वेटने, श्रीवेष्टे, निर्या से च । वेष्टक न० वेष्ट-गवु ल । (पागडी) उष्णोप्रे । कमाण्डे ,प्राचीरे च पु० वेष्टन न० वेष्ट-ल्युट । कर्णशय कल्याम्, उपणी, सुकुटे च । वेहवंग पु० वेष्ट-अच कम । (वेडयांश) वंशभेदे । वेष्ट सार पु० वेष्टस्य सारः । श्रीवेष्टे । वेष्टित त्रि० वेष्ट-क । प्राचीरादिना घाइते, सङ्घ च । देस गनौ मा०प०मा० सेट् चङि न हस्खः । वे सति अमेसीन । वेसन न० वे स ल्युट् । विदले, दालय गण कानान्तु निस्तुपा यन्त्र पेषितम तबूर्ण वेसनमित्यु के चणकादि बदल चूर्णे च वेसर पु० वेम-अरन् । अश्वनरे । वैसवर पु० येसं वारयति -अच् । (वाटना) पिटवन्या कसबे पादौ देह यत्ने भा या अक सेट चडि न ह्रखः । ये हते अहिष्ट । वेहत स्त्री. वि+हन अति नलोपः । गर्मोपधातिन्या स्त्रियाम् । वेहार पु० वि+हृ-घज ट । खनामख्याते देशभेदे । वेत पतौ भा पर० स० सेट् । बहुति अबतीत् चडि न ह्रस्वः वै शोषे भा० प०सक० सेट अनिट् । वायति अवासीत् । निष्ठा तस्य नः। यान: निर्वाणः । वै अव्य. वा-डै । पादपूरणे, अनुनये, संबोधने च । वैकच न० विशेषेण कक्षति व्यानोति अण् । तिर्थ ककक्षाव लम्बिनि For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy