SearchBrowseAboutContactDonate
Page Preview
Page 1087
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०७५ वेधस् पु० वि+धा-असुन् गुणः । हिरण्यगर्ने जगत्स्स्रष्ट रि, विष्णौ; सूर्य श्वेतार्कने, पण्डिते च । वैधित पु० वेधोजातोऽस्य तार• इतच । विद्ध छिद्रिते । वेधिनी स्त्री० विध-णिनि | जलौकायाम् (जोक) वेधा स्त्री० वन ध | नदीभेदे । वेप कम्पने भ्वा० प्रा० अक० सेट् । वेपते अवेपिष्ट । चडि न खः । वेपथ पु नेप-उथुच । कम्मे । वेपन पु० वेप ल्युट । कम्पने । वेम पु० वे मन् न । आत्वम् । या पदण्डे । मनिन् । अव यार्थे पु० न०) वेर न• अज-रन् यीभावः । देहे, वार्ताको, कुङ्क मे च । संज्ञायां कन्। करे। वेल चाल ने भ्वा०प० स० सेट् । वेलति अवेलीत् । चडि न हवः । वेल कालोपदेशे, अ० चु०उ. अक० सेट् । वेलय त ते अविवेलत त वेल न० येन अच् । उपवने । काले समये, मर्यादायां समुद्र कूने च स्त्री० वेलामले विभावरी परिहीने ति भट्टिः । वेल्ल चालने भ्वा० पर० सक० सेट् चडि न हवः । वेल्लति अबल्लीत वेत पु० न० वेल्ल अच। विड़ङ्ग । चञ । चलने पु० ।। वेलज पु० वल्ल-अध तथाभतः सन् जायते जन-ड । मरिचे । वेल्लन न० घेल-ल्य ट् । अश्वादेर्भूमौ लुण्ठने काष्ठनिर्मि ते पदार्थ (य लुन) च मालादूर्वायां स्त्री. डोप । वैल्लित न० येल्ल भाव त । सरो। कतरि-क्त । कम्पिते, कुटिले च विक वेल्लि (ही) स्त्री० ये ल-इन् वा डीप । लतायाम् । संज्ञायां कन् । (वे लसुठ ) हो। देवी कान्तौ गती व्याप्तौ चेपे भोजने च सक प्रजनने अक अदा आत्म सेट जवादि० वैदिक एयायम् । वेवीते अ विष्ट वेश पु० विश-घञ्। अलङ्कारादिना कृतरूपान्तरे, नेपथ्य कर्मणि, वे ज्याग्टहे, ग्टहमात्र, प्रवेश च | [झतपस्विप्रभृतौ । वेशधारिन् पु० वेश धरति चु० -णिनि । छलेन रूपान्तरधारिणि, For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy