________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०७४]
वेदादि पु० वेदस्था दिरिव तत् पाठे प्रथमोच्चार्य माणत्वात् । प्रणव वेदान्त पु० ६न । वेदशिरोभामे ब्रह्मप्रतिपादके उपनिषद् मे ग्रन्यभेदे
तदुपकारके शारीरक सूत्रभाष्यादौ च । वेदाधिप पु० त० । 'ऋग्वे दाधिपतिजीवी यजुर्वेदाधिपो भृगुः । सा
मवेदाधिपो भौमः शशिजोऽथर्ववेदप' इत्य के षु वृहस्सत्यादिषु,
विष्णौ च । वेदान्तिन् वि. वेदान्तो जयत्वे नास्त्यस्य इनि । वेदान्त शास्त्रज्ञ वेदाम्यास पु० ६त । वेदखीकरण पूर्व विचारोऽभ्यसन जपः ।
तहानञ्च व शिष्ये भ्यो वेदाभ्यासोहि पञ्चधे'त्यु क्त षु वेदपाठविचारा
रानुशीलनतन्यन्त्र जपपाठनेषु । बेदि न० विद-इन् । अम्बछायाम् (आकनादि) परिष्कृतायां भूमौ स्वी
वा डीप । 'मध्ये न सा वेदिविलग्नमध्ये 'ति कुमारः । बेदिश्च टम स्काकारपिण्डिकावती पशुबन्ध नार्थ होमीयद्रव्यासादनार्थ वा
कृतसंस्कारा परिष्कृता चतुरस्त्रादिरूपा भूमिः । पण्डिते पु० ।। वेदिका स्त्री वेदिरिव इवार्धे कन् । मङ्गल कार्थ ग्टहदारादौ चतु
रस्मादिमृत्तिकास्त पाकारेण निर्मि ते भखण्ड । वेदिजा स्त्री वेद्या होमवेदितो जायते जन है । द्रौपद्याम् । वेदिट लि. विद टच दूट च । ज्ञातरि । वैदिन् पु० विद-णि नि । पण्डिते, हिरण्यगर्भे च ज्ञातरि त्रि. वेध पु० विध-घने । (दा) वेधने, उन्माने (चाडा) 'परिधिनयमभागः
शूकधान्ये घु वेध' इति लीलावती । वियाहादौ बज्ये नक्ष विशेघ- स्थितग्रहभेदकतसंसर्गे च 'वेध सर्वत्र वज येदिति ज्योतिप्रम् । वधक न० विध ण्वु ल । कर्पू रे, छम्हवे तसे, धम्याक न० । वे धक
तरि त्रि। वधनी स्त्री० विध्यतेऽनया विध-ल्युट डोप । (भोमरी) मणिरत्नादि
वेधकारणे अस्त्रभेदे । तार्ये कन् । तत्रार्थे कन् । तत्रार्थे ,मेथि कायां, कस्तं यां च । मन्य पु० ७त । कर्पू रे । संज्ञायां कन् । हरिद्रायो।
For Private And Personal Use Only