SearchBrowseAboutContactDonate
Page Preview
Page 1085
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१०७३) वेतसाम्ल पु० वेतस एव अम्लः । अम्न वेतसे । वेतवत् त्रि वेतसोऽस्त्यस्य डतुप । बहुवेतस युक्त देशे। वेताल पु० अज-विक्ष वीभावः तल-घञ कर्म | मल्ल विशेषे, भूताधिष्ठित ___शवभेदे, शिवानुचरभेदे, हारपाले च ।। वेत्त त्रि. विद-टच । ज्ञातरि, वोढरि, लवरि च । वत्र पु० अज-त्रल वीभावः । (वेन) वेतसः । वेत्रधर पु० वेब धरति -अच् । हारपाले । वेत्रयष्टिधारके वि वेत्र (बा) वती स्त्री० वेतो बाहुल्येनास्त्यस्याः मतुप मस्य वः वा दीर्घः। मालवदेशस्थे नदीभेदे 'शरावती वेत्रवती'ति पुराणम् । वेवासन न देवनिर्मितमासनम् । वेत्रनिम्मिते अासने (मोडा) वेथ याचने वा० प्रा० वि० सेट् चढि न हवः । वेथते अवेधिष्ट वेद पु० विद अच घञ् वा विष्णौ, ज्ञाने शास्त्रज्ञाने तत्साधने धर्मब्रह्मप्रतिपादके संहिताबाह्मणात्मके ग्रन्थ भेदे, शास्त्रोक्त चरित्रे च । वेदगर्भ पु. वेदोगर्भे यस्य । सर्ववेदस्मर्सरि हिरण्ट गर्ने । वेदन न० विद-ल्यूट ज्ञाने सुखदुःखाद्यनुभवे, विवाहे च 'वसनस्य दशा ग्राहाा शूद्रयोत्कृष्टवेदने इति मनुः । युच वेदनाप उतार्थे घ स्वी० । वेदपारग पु० वेदानां पारमन्त गीमां गच्छति गम-ड। समस्तवे दाभिने । वेदमाट स्त्री० ६त० । गायलयां मन्त्रभेदे तस्या वेदरक्षकत्वात्तथा त्वम । वेदवास पु० ६त० । ब्राह्मणे तस्य तत्पाठतदुक्ताचाराश्रयत्वात् तथा त्वम् वेदाबासादयोऽप्यत्र । वेदविद् पु० वेदं वेत्ति विद-किम् । विष्णौ । वेदज्ञ वि० । वेदव्यास पु. वेदान् व्यस्यति विभिन्नशाख त्वेन पृथक करोति यि+असअण् । पराशरपुतये सत्यवतीगर्भजे निभेदे । वेदस पु० यिद-असन् । वेत्तरि । वेदाङ्ग न० वेदस्याङ्गमित्र । 'शिक्षा कल्यो व्याकरण निरुक्त छन्दसा .चयः । ज्योतिषामयनञ्चव येदाङ्गानि पडे व त्' इत्युक्त घु शिक्षादिनु घटस शास्त्र । [ोङ्कारे। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy