________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०७२]
वहस्पति पु० हत्याः वाचः पमिः ४० नि० । जीवे देवा चायें व, वरणे क्रया पा० उभ० स० सेट् । वृणाति वृणीते अयारीत् अव
रिष्ट-अवरीष्ट-अवर्त । 'वि स्त तौ भ्वा० उभ• यजा सक० अनिट् । वयति ते अवासीत् अवास्त विग पुः विज-धन् । प्रवाहे, जवे, रेतसि, मुत्नविष्ठादिनिःसारणयत्ने न्यायोत संस्कारभेदे, महाकाले च ।
[डीप वेगिन् पु० वेग+अत्यर्थे नि । ध्ये नविहगे, वेगवति वि० । नियां वेजाना स्त्री विज-अच् तमानयति श्रा-नी-ड | सोमराज्याम् वेण वाद्यादाने, गती, ज्ञाने चिन्तायाञ्च भ्वा० उमसक० रेट । वेणति
ते । अवेणीत् अवेणिष्ट | चडि न हवः । [टपभेदे च । वेण पु० वेण-अच् । वर्णसङ्करजातिभेदे, वर्णसङ्करकारके पृथुरा जपितरि वेणि णो) स्त्री० वेण-इन् वा ङीप् । केशरचमाभेदे, जलसमहे, तत्___प्रवाहे देवदारुरक्ष, नदीमेदे, गङ्गायमुनासरखतीमेलनस्थाने च | वेणीर पु० वेण ईरन् । अरिष्टवृक्ष (निम) । वेणु पु०वेण-उण । वंशे वहिकार वंशीवाद्ये च मा पूरय वेणु मित्यु इट! वेणक न० वेणु रिव वेणोर्विकारः वा कन् । तोत्रे (पाचनवाडि) वेणकर पु० वेणु रिय कर्करः । करवीरवृक्ष । वेणुज पु० वेणुतो जायते जन-ड | वेणुजाते यवाकारे तण्डु ले वेणुध्य पु• वेणु वंशी धमति मा-क | वेणुवादके । वेणुन न० वेण उनन् । मरिचे । वेणुपत्ती स्त्री० वेणोरिव पत्रमस्याः । वंशपत्री । वेणुयव पु० वेणु जातोयव इव । वंशजाते तण्ड लाकारे पदार्थ वेणुवाद वि. वेणु वादयति वद णिच. अण् । वेणु यादके एषु ल । तलव लि। वेणु वीज म० त० । वेणुजाते यवाकारे पदार्थे । वेतन न० अज-तनन् वीभावः । कतकर्मण भतौ। वेतनादान न० त० । व्यवहारभेदे । __ [तत्र डीम् । वे तस पु० अज-असुन तुक च वीभावः | (बेत) क्ष भेदे स्त्रं त्वमपि
For Private And Personal Use Only