SearchBrowseAboutContactDonate
Page Preview
Page 1083
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०७१] व,हत्कन्द पु० कर्म । (खागड़ा) रणभेदे । वहतकालशाक पु० कर्म । (वड़ कालकासुन्दे) शाकभेदे । व हत्कुनि • वृहत् कुक्षिर्य स्य। तुन्दिले । व हत्ताल पु० कर्म। हिन्नाले । व हत्तिता स्त्री० कर्म । पाठायाम् (आकनादि)। व हत्त ण पु० वृहत्तण यत्र । वगे। व, हत्त्वच पु वृहती त्वक् यसप । (छातियान वृक्षे । व, हत्पत्त्र कु वृहत् पत्रमस्य । हस्ति कन्द । (हानिकान्दा) व,हत्पाटलि पु० चु० पट अलि कर्म० । धुस्सूरदृच्छे । वृहत्पाद पु० पृहत् पादोमलमस्य । बटवक्षे । व, हत्पालिन् पु० वृहतः पाल यति पाल णिनि । वनजीरके वृहत्पौलु पु० कर्म० । महापीलौ । व हत्फला स्त्री॰ वृहत् फल यस्याः । कटुतम्बधाम् । व हत्साम न० कर्म । “त्वामिद्धि हयामाहे" इत्यस्यामचि गोय. माने साम्नि । व,हदम्ल पु० कम । (कामराङ्गा) दृक्षे । वृहदेला स्त्री० कर्म० । स्थलैलायाम् । व,हहाल न० कर्मः । (तरमुज) लताचक्षे । व हद्दल न० वृहत् दलमस्य । पट्टिकालोध्र, हिन्ताले च । व हद्दल न० कर्म० । महालाङ्गाले । व हदभानु पु० वृहद्भानुः किरणो यस्य । सूर्यो, चित्रकक्षे च व हद्रथ पुत्रहत् रथोऽस्य | इन्द्रे ,यन पात्रभेदे, मामा वयवभेदे च व हहल्लक पु० तृहत् यलकमस्य । पट्टिकालोधे । व, हहातपु• वृहत् यातो वातुभेदो यस्मात् ५ब० । (देधान) सच्चे व हद्दारुणी स्त्री० कर्म० । महेन्द्र बारुण्याम् । व हद्दीज पु० वृहत् वीजमस्य । आयातके । व हनल पु० एहत् नलो यस्य । महापोटगले । व, हबला(डा) पु० स्त्री हत् नलो यस्य या लस्य डः । अज्जु ने For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy