SearchBrowseAboutContactDonate
Page Preview
Page 1082
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०७० ] माणे जले। [क्ष्म लायाम् । वृष्टिनी स्त्री कृष्टि' हन्ति कारणत्वेन जहाति न-क डीम् । . स्मूवष्टिजीवन त्रि.ष्टिः दृष्टिजलमेव जीवन पाल नोपायो यस्य । दृष्टि जलमात्राजीविनि चातके । वष्टिभु पु० पृष्टौ तदुपलक्षिते काले भवति-भू-किम् । मेके । वृष्टिभ त्रि। वपित पु० वृष-नि किच्च । यादवे वंशे, श्रीकृष्णे, मेधे च । वृष्णिगर्भ पु० वृष्णिः यादवकुलं गर्भे यस्य । श्रीक्षण । वष्य पु० इघाय हितो यत्, वृष-क्यप वा। माघे । शुकह द्धिकारके वि. __ वाजीकरणे न० आमलक्यां शताव-', कपभनामौषधे च स्त्री० । वृषाकन्दा स्त्रो• कृषयः शुक बर्द्ध कः कन्दो यस्थाः । विदायम् । वागन्धिका स्त्री॰षयः शुक वड़ को गन्धो यस्याः कप अत त्वम् । __अतिबलायाम् । वषवल्ली स्त्री० कर्म• । विदाऱ्यांम् | कन् अत दूत्वम् । तत्र य । वह दीप्तौ वा चु. उभ० सक० ५ने भा० पर० इदित् । हयति ते अयह हत् त । हति अहीत् । वह तो शब्द च अक भा० पर० सेट । वर्हति अपहत् अवहींत वह ध्वनौ नौ च भ्वा० पर• सक० सेट् इदित् । हति अहीत् वह हडौ भ्वा० पर० सक० सेट् । वर्हति अवहीं । वह उद्यमे तु. पर अक० वेट । वृहति । अवा:-अक्षत् । वह रजौ वा आत्म० सक० सेट् दूदित् । हते अहिष्ट वहच्चञ्च पु० हहती चञ्च रिवै मञ्जरी थस्य । महाच शाके । वृहच्चित्त पु० वृहत् उदारं चित्त यरह्मात् ५ ब० । फलपूरे वृहत् त्रि तु वृह-अति । महति । स्त्रियां डीम् । वृहती स्त्री० वृहत्+गौ० ङीष् । महत्या स्त्रियाँ, क्षुद्रद्वा क्याम् । ___वारिधान्यां, वाच्चि, कण्टिकारिकायाम्, नवाक्षरपादके छन्दोभेदे, . उत्तरीयवस्ने च । खार्थे कन् । उत्तरीयवस्त्र स्त्री वहतोपति पु. हनीनां वाचां पतिः सती । व हत्कन्द पु० वृहत् कन्दा यस्य । ग्टझने, विष्णकन्दे छ । ho po For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy