________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०६८) वपन पु० घुष-अभच किञ्च । शुषे, श्रेये, जिनभेदे, कर्णच्छिन्द्र, क्ष
भनामौषधे च । वषभगति पु० वृषभेण गतिरस्य । शिवे वृषभयानादयोऽप्यत्र । वषभध्वज पु० वृषभो ध्वजोऽस्य | शिवे वृघभकेतनादयोऽपत्र । वषमाची स्त्री• वृषमस्य अक्षीव पुष्पाण्यस्थाः । इन्द्रवारुण्याम् । वषभानु पु० । राधिकायाः पितरि । वृषभानुसुता स्त्री० ६न । राधिकायाम् + [टपे च वृषल पु० वृध-कलच । शूद्र, ग्टनने, धोटके, अधामि के, चन्द्रगुप्त वषली स्त्री० "पित्तर्गे हे च यानारी रजः पश्यत्यसंस्कृता । भ्रूणहत्या
पितुस्त स्याः सा कन्या वृषली स्म ते'त्यु क्तायां पितृग्टहे दृष्टरजस्कायामनढायां कन्यायाम् । वृषल+भार्थ्यांयां जातौ वा डीप । वृघलजातिस्बियां, तद्भाायाञ्च, 'ब्रह्महा कृपलीपति' रिति' वृघली
फोन पीतये 'नि च म तिः । [६व० । प्रतुलानेले वि। अबलोचन पु० घस्य व लोचन यस्य । मूधिके । ६त । वृषनेने न । वृषवाहन पु० प्रो वाहनमस्य । शिवे सृषभवाहनादयोऽपान वृषस्यन्तो स्त्रो० वृघेणा जम्भन मिच्छति वृष+जाभार्थे क्य च सक च।
कामुक्या ‘लच्यणं सा घस्यन्तीति भट्टिः ।। वघा स्त्री० वृषः मषिक स्तदाकराः पर्णमस्याः । मषिकपाम् ।। वृषाकपायो स्त्री० शुषाकपेः पत्नो डीप ऐड च । लक्ष्मयां, गौाम्,
स्वाहायां, शच्या, जीवन्त्याञ्च । विष्णो, अग्नी, इन्द्र च । वषाकपि पु० वृषं धर्म न कम्पयति न+कपि-इन् नलोपः । महादेवे, वषाकर पु० जुषस्य सामर्थ्य स. करः क-अच् । माघे । वृषाङ्क पु० वृधः अङ्कोऽख । शिवे, भल्लातके, पण्डे च वृषि(षी) स्त्री• वृष-कि वा डीप । वतिनां कुशमयासनभेदे । बुषोत्सग पु० उत्+सृज-धञ् ६त० । मृताधु देशेन तत्प लादिभिः
क्रियमाणे विधानेन वृषस्य त्यागे 'धोत्सर्गश्च कर्तव्य' इति स्मृति: वष्टि स्त्री सुष-तिन् । वर्षणे । कर्मणि क्लिन् । मेघादिभिः वृष्य
For Private And Personal Use Only