________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०६८
हग पु. वृश क | वास कवचे, उन्हूरे च अोषधि भेदे स्त्री० । ... वृश्चिक पु. श्व-किकन् । (विछा) कीटभेदे, शुककोट, (शुयापोका)
मेघ दितः अट मे राशौ, ओषधिभेदे, मदनयक्ष, कर्कटे, गोमव
कीटे च । वृश्चिकप्रिया स्त्रो० वृश्चिकस्य शुककोटस्य प्रिया । पूतिकायाम् । वृश्चिककर्णी स्त्री० वृश्चक इब कर्णो यस्याः । श्राब कणाम् । हश्चिका स्वी• वृश्चिकः तद्विषमस्टस अच । (विछाती) क्षु पभेदे । वृश्चिकालो ली. वृश्चिक दवालति पानोनि वंदनाथै अच गौरा डी । (विछाती) शु पभेदे ।
तृझिकालयाम् । वृश्चि पत्तो स्ली• वृश्चिक इव पत्रं विषाक्तमस्य ट कलोप: डीप । वृश्चौर पु • व्रश्चकीर छ । श्वेतप नर्भबायाम् । व ष मे चने सकदा पर० प्रजननसामों' अक० मेट । वर्षति अव
पीत् । क्वा वेट । वष प्रजनन सामों चुरा यात्म अक सेट । वर्षयते- अबीघत-व्यय वर्षत व,ष प० वृषके। सृषभे पुङ्गवे, मेघादितो हितोये राशौ, पुरुष भेदे,
एकादशमनु शालिक इन्द्र, धर्मे, टाङ्ग माने, मायक, शुक्रयुक्त, वास कक्ष, वास्तुस्थानभेदे, शलो, काभे, बलयुक्त ऋघमनामौषधे,
मयूरपच्छे च । "वषण पु० दृष कय । अण्डकोषे । वृषदंगक पु. वृषात् मूघिकान् दशति दनश-खुल । विडाले वषध्वज ए० वषो ध्वजो यस्य । शिवे वृध केतनादयोऽपाल । वषध्वाझी स्त्री० वृषो बलवान् धानः काको यस्याः ५.व' । गौरा. ___ डीघ् । नागरमुस्तायाम् । वदन् पु० वृष-कनिन् । इन्द्र, करें, वृधे, अम्चे , दुःखे च । वषनाशन पु०व धान मष्क्यिान् नाशयति नश-णि च + ल्यु । विड़ाले । वृषपर्णी स्त्री व घम्य भूधिकस्य कर्ण इव पर्गमस्याः । (उन्दरकाणी) ___श्राखुकाम् । [पर्व यस्थ । भृङ्गारय ने, कशेरौ च । व.षपर्वन् पु० य.पर्व उत्सवो यस्य । शिवे, दैत्यभेदे च । वप्रं वलकर
For Private And Personal Use Only