SearchBrowseAboutContactDonate
Page Preview
Page 1079
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १०६७ ] ब्रहश्रवत् पु· वृङ्गेभ्यः शृणोति · असत् वृद्धेषु श्रवो यशो यस्येति : वा । इन्द्र े । वृद्धा स्त्री वृध-क्त । गतयौवनायां स्त्रियाम् । २ Acharya Shri Kailassagarsuri Gyanmandir वृद्धि स्त्री० [वृध - क्तिन् । सम्मृद्धौ व्यभ्युदये, सम्पत्तौ समूहे च । दृधकर्त्तरि क्तिच् । श्रौषधिविशंषे, कलान्तरे, (खुद) 'हरषि प वृद्धिरि'तिस्मतिः । शैलेयगन्धद्रव्ये पु१ । पन वृद्धिका स्त्री० वृद्धि + स्वार्थे कन् । वृद्धिनामकौवे | लाभपजीविकायाम् । जिविका स्त्री० वृद्धिरूपा जीविका । चणदानादिषु प्रयुक्तधनेभ्यो [ विधिके नान्दीश्राद्ध वृतिश्राह वृद्ध अभ्य ुदयाय श्राम् । पुत्रादीनां संस्काराङ्गो पार्वणप्राजोव लि° वृद्धिम् अवमर्णतः प्रयुक्तद्रव्याधिक लाभमाजीवति या + जीव- अण् । वार्बुषके । ० ० भ० अ०मेट् । वर्द्धयति ते वृध दीप्तौ चु० उ वृध वृद्धौ स्वा०श्रात्मः यीवृषत् त ५०० लुङि लुटि लुङि च वृचत् अवर्द्धिष्ट `ष्ट वत्स्यति बर्द्धिष्यते । का वेट् 1 वृन्त न० वृत नि० मुम् च । (बॉटा) फलपत्त्रा दबन्धने । वर्द्ध त् त j सेट् । वर्द्धते वृन्ताक पु° स्त्रो॰ वृन्तमकति व्यक- अण् । वार्त्ताको स्वीले गौ० ङीषु वृन्तिता स्वी० दृन्तं जातमस्याः तारः इतच् । कट ुकायाम् । वृन्द् न॰ बॄन्यते वृणुते या वृग्ण वृत्त वा दन् नि० । समूहे दशार्बुदसंख्याने याञ्च, तुलस्यां, राधिकायां स्त्री० | 10 वृन्दार त्रि. वृन्दमृच्छति कह - अण् । मनोहरे । वृन्दारक पु° वृन्द+आर कन् । देवे | मुख्य, मनोहरे च त्रि० । वृन्दावन स्त्री वृन्दाया विहारस्थानम् वनम् । मथुराम चलष्ट वैष्णवे तीर्थभेदे | 'बृन्दावनं परित्यज्य पादमेकं न गच्छतीति पुराणम् । हृन्दिष्ठ वि० अतिशयेन वृन्दारको सुख्यः इष्ठन् वृन्दादेशः | For Private And Personal Use Only अतिशय मुख्य 'वृन्दिष्ठमात् वसुधाधिपानामि'ति भट्टिः ईयसुन् वृन्दोवान यत्र त्रि. स्त्रियां ङीप् । [मित्य के तेन वृगादित्येव । वृती दिवा पर सक० सेट । वृणप्रति अवृणत् श्रवत् पुषादिरय
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy