________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१
डोष । (पलाण्ड) इति ख्यातायां लतायां पाठायाञ्च । अम्बा स्त्री० अम्बाते म्ने हेनोपगम्यते अम्ब-कर्मणि घञ् । मातरि,
नायोक्तावपि तत्र व, अम्बष्ठालतायां, काशीराजकन्यायाञ्च । अम्बाला स्त्री० अम्ब ति शद लाति धत्ते ला-क । मातरि । अम्बालिका स्त्रो० अम्बाला स्वार्थ के हवे अत इत्त्वम् । मातरि, ___ काशीराजकन्यायां विचित्रवीर्य पत्न्यां पाण्ड राजमातरि च । अम्बिका स्त्री० अम्बय स्वार्श के हवं अत इक्वम् । मातरि,काशी
राजसुतायां विचित्रवीर्य पत्न्यां धृतराष्ट्रराजमातरि,जगदुत्पादकत्वात् दुर्गायाम्, अम्बष्ठालतायाम् (कट्कीति) ख्यातायाम् लतायाञ्च । अम्बु न अधि शद-उण । जले (रास्ना)इति ख्यातायां लतायां स्त्री०। अम्बुकण्टक पु० अम्बु नः कण्ट कमिव । कुम्भीरे, शृङ्गाट के च । अम्बुकिरात पु० अम्बु नि किरात इव हिंसः । कुम्भीरे । अम्बुकोश पु० अम्बु नि कोशः वानर इव ।(शुशक) इति ख्याते शिशु
मारे जलजन्तुभेदे । अम्बुचामर न० अम्बु नि चामरमिव ७त। चैवले । अम्बुज न० अम्बु नि जायते जन-ड । पद्म, चन्द्र ( हिजल ) इति
ख्याते वृजे च पु० । शङ्ख पुनः । अम्वुद पु० अम्बु, ददाति दा-क ! मेघे, मुस्तके च । अम्ब धि पु० अम्ब नि धीयन्ते ऽत्र धा+आधारे कि ईत०समुद्रे । अम्ब वाची स्त्री० “यस्मिन् वारे सहस्रांशुर्थत्काल मिथुन व्रजेत् ।
अम्बु बाची भवेन्नित्य पुनस्तत्कालवारयोरिति" ज्योतिषोत "रजोयुक् च्माम्बुधाची स्यात्" इति स्टतेश्च सूर्याक्रान्ता नक्षत्र
प्रथमचरणे जातरजस्कायां भूमौ । [ कायां तकुमार्थाम् । अम्ब,धिरना स्त्री० अम्बु धिरिव सवति स्नु-अच् । पलान्नबहूदअम्बुपत्रा स्त्री०अम्ब नि पले यस्याः। उच्चटारशे । या ङीष् | तवैव । अम्ब प्रसाद पु० अम्ब नि प्रसादयति प्र+सद-णिच् अप उप०स०।
(निर्माली ति) प्रसिद्ध कतकरचे । अम्ब भृत् पु० अम्ब नि विभर्ति मञ्-किम् । समुद्रे,मेघ, सस्तको च।
For Private And Personal Use Only