________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०६६ ]
वृत्तस्य पु० त्रिवृत्ते गुरुपूजादी चरित्र तिष्ठत स्था क | गुरुपूजा
दिचरित्ररते। वृत्तान्त पुत्तो ज्ञातोऽन्तोनिर्णयो यस्मात् । संयादे, वाचिक सन्देश च वृत्ति स्वी• वृत्त-क्लिन् । वर्त्तने, स्थिती, विवरण च करणे तिन्
जी कायात् । कौशिकीस त्वतीभारत्यारभयाख्य रचनाभेदे, वेदा नोक्त अन्न करणादेः परिणाम दे च । 'बुद्धित्तिचिदाभासाविति
बह्मण्यन ननाशाय वृत्तिव्य तिरिति च । वत्तिकर्षित त्रि. त्या कर्षितः । विघमस्य, अल्पमात्तिके च | बा पु० तृत रक । अन्धकारे, ‘र पौ, त्वष्टपुत्र दानव दे, मेधे पर्व ___तभेदे, मन्त्र शब्द च । वृत्रहिष पु० ६ त । इन्द्रे । त्वरि पादयोऽप्यत्व । व वहन् पु० वृत्त हतवान हन-किप । इन्द्र । व या अव्य. तु-थाल किच्च । निरर्थ के ।
कार्ये-दानभेदे । व यादान न० कर्म० । निष्फ नदाने स्मृति प्रदर्शिते देवपित्राद्यर्थ भिन्न व,थामांत न० वृथा भूत मा सम् । देवाद्यनुद्दे शेन हतपशूनां मासे । वड न० वृध-क्ल । शैलजनामगन्धद्रव्ये । वृद्धदारके वृझे पु० । वृद्धि
युत पण्डिते च त्रि० । व काक पु० कर्म । ट्रो काके । वगङ्गा स्वी० कर्म० । नदीभेदे । व इदारक पु० वृद्ध दारय त ड-णिच् एव न । वीरताडयते । व इफन्त पु० दृद्ध फलमस्य । हवदारके वृक्षे । व इनाभि वि. वृद्धा नाभिरस्य । (गोड) हन्ना भयुक्त । व प्रपितामह १० वः प्रपितामहात् राज | प्रपितामह जनके । वद्धप्रमातामह पु० वृद्धः प्रमातामहात् राज | प्रमातामहस्य
यितर। वरवल स्त्री० कर्न' । महासमझायाम् वृद्ध वलकरत्वात्तथात्वम् । वराज पु० वृष राजते राज-अच् । अन्न वेतमे । व विभौतक पु० हड्डः विभीतक इव । अाम्मतके ।
For Private And Personal Use Only