________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०६५ ]
वृजिन न० ज इन च किच । पाये, मुग्ने त्रि० । देशे प० । वृण प्रीण ने, तू पर०सक सेट । तृणति अवीत् ।। वगा भक्षणे तना उभ० स क सेट । वृणोति योंति कृणुते अवीत ___अवष्टि । क्वा वेट । हत दीप्तौ चु०उसक सेट । वर्त्तयति है अबी तत् त अववर्त्तत् त । हत वर्तने भ्वा० श्रा० लुङ टि गुडिः च उभ० अक सेट् । वर्तते ।
अतत् अवलिष्ट वृत्स्यति वर्ति ष्यते ! वा वेट ।। हत संभक्ती, वरणे च दिया सा सेट । हत्यते उपटि । वा वेट । वृत वि. वृक्त । प्रार्थिते, कर्मादौ प्राथनादिना कृनियोगे च ।। कृति स्त्री तृ-क्तिन् । वेष्टने (बेड़ा) वृत्तिञ्च तत्र कुब्बीत'ति स्म । हतिङ्कर पु वृतिङ्करोति क-खच् । विकते (वचि)। वृत्त न० वृत-भावे क्त। 'गुरु पूजाटणा शौचं सत्यमिन्द्रियनिग्रहः प्रव.
तन हितानाञ्च तत् सर्व वृत्तमुच्यते' इत्य को चरित्र, पद्यभेदे, दृत्तौ च ! हत-कर्तरि क्त । अतीते दृटे, वर्नु ले अधीते मृते जाते
च त्रि• कूम्म पु.। । हत्तगन्धि न. वृत्तस्य पद्यभेदस्य एव गन्धो ले शोऽत्र इत् समाः । ‘भव
त्य कलिकाप्रायं समासाद्य डाक्षरम् । वृत्तं कदेशसम्बन्धात् वृत्त
गन्धि पुनः मत मित्य क्त गद्यभेदे । वृत्ततण्ड ल प • वृत्तो याल तगड लोऽस्य । यायनाले । वृत्तनिष्पाविका स्त्री• वृत्ता वाला निष्पा बका नखनिष्पाव्याम् । वत्तपर्णी स्त्री० वृत्तानि पर्णा न्यस्याः डीप । महाश ण प पिकायाम्,
पाठायाञ्च (आकनाद)। वृत्तपुष्प पु • वृत्तान पर्नुलानि पुष्यानाटयस्य । शिरीषने । वृत्तफल न वृत्त फलमस्य । मरी, दाडि, वदरे च । वाझ्यिाम्,
श्रामलक्याञ्च स्त्री टाप । वृत्तमल्लिका स्त्री० हत्ता भ'केव । श्वेतार्के । वृत्तवीज प • वृत्ता नि बीजान्ट, स्य । किण्डायाम् । प्रा ढक्याम् स्त्री ।
For Private And Personal Use Only