SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०६५ ] वृजिन न० ज इन च किच । पाये, मुग्ने त्रि० । देशे प० । वृण प्रीण ने, तू पर०सक सेट । तृणति अवीत् ।। वगा भक्षणे तना उभ० स क सेट । वृणोति योंति कृणुते अवीत ___अवष्टि । क्वा वेट । हत दीप्तौ चु०उसक सेट । वर्त्तयति है अबी तत् त अववर्त्तत् त । हत वर्तने भ्वा० श्रा० लुङ टि गुडिः च उभ० अक सेट् । वर्तते । अतत् अवलिष्ट वृत्स्यति वर्ति ष्यते ! वा वेट ।। हत संभक्ती, वरणे च दिया सा सेट । हत्यते उपटि । वा वेट । वृत वि. वृक्त । प्रार्थिते, कर्मादौ प्राथनादिना कृनियोगे च ।। कृति स्त्री तृ-क्तिन् । वेष्टने (बेड़ा) वृत्तिञ्च तत्र कुब्बीत'ति स्म । हतिङ्कर पु वृतिङ्करोति क-खच् । विकते (वचि)। वृत्त न० वृत-भावे क्त। 'गुरु पूजाटणा शौचं सत्यमिन्द्रियनिग्रहः प्रव. तन हितानाञ्च तत् सर्व वृत्तमुच्यते' इत्य को चरित्र, पद्यभेदे, दृत्तौ च ! हत-कर्तरि क्त । अतीते दृटे, वर्नु ले अधीते मृते जाते च त्रि• कूम्म पु.। । हत्तगन्धि न. वृत्तस्य पद्यभेदस्य एव गन्धो ले शोऽत्र इत् समाः । ‘भव त्य कलिकाप्रायं समासाद्य डाक्षरम् । वृत्तं कदेशसम्बन्धात् वृत्त गन्धि पुनः मत मित्य क्त गद्यभेदे । वृत्ततण्ड ल प • वृत्तो याल तगड लोऽस्य । यायनाले । वृत्तनिष्पाविका स्त्री• वृत्ता वाला निष्पा बका नखनिष्पाव्याम् । वत्तपर्णी स्त्री० वृत्तानि पर्णा न्यस्याः डीप । महाश ण प पिकायाम्, पाठायाञ्च (आकनाद)। वृत्तपुष्प पु • वृत्तान पर्नुलानि पुष्यानाटयस्य । शिरीषने । वृत्तफल न वृत्त फलमस्य । मरी, दाडि, वदरे च । वाझ्यिाम्, श्रामलक्याञ्च स्त्री टाप । वृत्तमल्लिका स्त्री० हत्ता भ'केव । श्वेतार्के । वृत्तवीज प • वृत्ता नि बीजान्ट, स्य । किण्डायाम् । प्रा ढक्याम् स्त्री । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy