SearchBrowseAboutContactDonate
Page Preview
Page 1076
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०६४ ] वृकण वि० श्च क्त | छिन्न । वृक्ष बरणे वा श्रा०सक सेट । वृक्षते अक्षिट | ज्ञ पु० वश्च कस । व्रश्चनेऽपि जायमाने Pो। हवार्थे कन् कुटजाये। हक्षचर पु० ४क्ष चरति घर-अच । वानरे। वृक्षच्छाय न० ६त | बहूनां वृक्षाणां छायायाम् । हक्षधप पु० वृक्षोऽपि धपस्तत् साधनम् । सरल दुमे । वृतनाथ पु० ६त | वट रन । वृक्षपाक पु० वृक्षम्य पाक: शिशु रख जटिक त्वात् । वटवृक्ष । तनभवन न० ७त । इनस्थ कोटरे । [(परगाछा)। चभक्षा स्त्री० जो भको वेदका त्वात् भोजनीध दूब यखा: वन्दायाम् वृक्षभेन्दिन् पु० उच्च भिनति भिद सिन । वृक्षभेदके अलभेदे । वनमा १० वृक्षस्य स्मृदि भूमौ भति -किप । जलवेत से । वृक्षरुहा स्त्री० वृक्ष रोहत रुह-क । बन्दायाम्, अरतनवा याच | वृक्षवाटिका स्त्री० हीटीव संवृतत्वात् दूवार्थे कन् । इमान्य गणि कोप सेव्य ग्ट हसमीपस्ये उपबने । हक्षादन पु० वृक्षगति भिदत्त अद यु । कुठारास्ते (नेहालि) राना न्तरमत्ति भिनति । अश्वत्य क्षे, मधु कुवे, पियाले विदार के च | वन्दायां स्त्री॰ गौरा० डीप । चक्राम्ले च । वृक्षाफल न० वृक्षजातमन्नन् । (ते तुल) वृक्षाचन प्रधाने हो, वृनोत्पल पु० वृक्षमादीयमानसुत्पल येन । कणिकाटने । हच वृतौ रु पर०शक सेट । दृक्ति । अवचौर । निछा अनिट । हज त्यागे अदा यात्म सक सेट इदिस् । राडतो अजिट नेदिदप्य यम् । बने अवजिट । निठा अनिट । वृज त्यागे वा चु० उभ० पन वा. पर० मक सेट । वर्ज पति है वर्जति । अवयर्जत्-अधीजत् । अवीत् । निष्ठा अनिट् । वृज तो, त्यागे च रु पर०सक सेट । वृणकि अब जीत् । निधा अनिट । घणः । :: त्रि. जन में इज्यतेऽत्र हज यु । पापे, आकाशे च केशे पु० कुटिले For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy