________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Sh
[ १०६३ ]
वोहार पु० विहियतेऽत्र वि+हृ-घञ दीर्घः । बुद्धमन्दिरभेदे । भावें
घञ । विहारे । वुग योगे भ्वा०पर०सक मेट इदित् । वुङ्गति अवुङ्गीत् । वट हिमायां चरा उभ० सक० सेट् । वोटयति ते अब बुटत् त इदित्य के
वुण्ट यति ते अवरुण्ट त् त । वध हिंसायां चुरा० उभ०सक सेट इदित् । बुधयत ते अवन्धत् त । व ग(स) विभागे, पृथक करणे च दिपा०सक सेट । वुश्र (स्य) ति अवोशी(सी)त् ।
(बू)घत् त । व (व) हिंमायां चुर • उा. सा० सेट् । (ब)प्रयति ते अवु (बु)व व या रणे चु० उ० सक० सेट् । वारयति ते अवीवरत् त । होबायां क्या यासक मेट । तृणोते ‘णते हि विष्यकारिण”. मिति भारविः । अवरीष्ट-अरिष्ट अटत ।
[अटत । व वरणे भ्वा० उभ० सक० मेट । वरति ते अधारीत् अवरिष्ट अवरीष्ट वृ वरणे व दि० क्या० च उभ० सक• सेट । कृणोति वृणुते वृणाति
गीते अपारीत् अरिष्ट अवरीष्ट अत । इंहित न० वृहि-क्त । करिगर्जने । । वृक अादाने वा यात्मसक० सेट । यर्कते अपर्किष्ट । तक पु० वृक-क । कुक्क राकारे हरिणघातके व्यावभेदे । काके, वरने,
चलिये, अनेकद्रव्यजन्ये धूपे, सरलद्रवे, उदरस्थ वङ्गिभेदे च
अम्बायां स्त्री० या गौरा० डीम् । वृकस्त्रियां स्त्री० डीप । कदंश पु० वृकं दशति दनश-अत् । कुक्क रे ।
धिमे । वृकधप पु० वृक्यते वृक-धर्ये क कर्मः । नानाद्रव्यमिश्रिते दशाङ्गादौ वधूत पु० जुक इव धूर्त: । टगाले ।
काक्षी पु०करपेवाक्षि पुष्पमस्य घच समा० डीम् । वित्ति (तेश्रोड़ि) वृकाराति पु० ६ त० | कुकरे करिषादयोऽप्यन्त्र ।। वृकोदर पु• वृकनासाग्निरुदरे यस्य । 'यस्य तीक्ष्णो को नाम जठरे
हव्यवाहनः । मया दन्तः स धन मा तेन चासो वृकोदर' इत्यु को भीमे 'भूपमूचे वचन बोदर' इति भारविः ।
For Private And Personal Use Only