SearchBrowseAboutContactDonate
Page Preview
Page 1074
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१०६२] वीर पत्ता स्त्री॰ वीरयति वीर-अच् तथाभूतं पत्रं यस्याः । विजया याम् भङ । [पा सुरापानादौ । वीरपान(ण) न• वीराणां पानम् वा णत्वम् । युवाय युदखेदाप नुत्तये वीरभद्र पु० वीरो भद्रोऽस्य । अश्वमेधीयेऽश्व वीरेघ भद्रम् । वीर न । बोररजस् न• वीर व रजः रकत्वात् । सिन्दूरे । वीरस स्त्री वीरं सूते सू+किम् । वीरमातरि । वीरसेन पु० बीरा सेना यस्य । नलराजजनके पभेदे । वीरहन् पु० वीर य त शौर्यान्वितं करोति वीर गिच अन् । वीरो यज्ञाग्निस्त हतवान् हन-किम् । नष्ट ग्नौ विप्रे । वीरा स्त्री. वि+ईर अच, वीर+अच वा । सुरानामगन्धद्रव्य , क्षीर काकोल्याम्, यामल क्याम्, एलवाल कायां, पति पुलव या स्तियां, राया, 'बिदाऱ्यांम, दुग्धिकायाम, चीर पिदार्भा, काकोल्या, महाशतावर्या, पृतकुमार्थाम्, व्यतिविधायां, द्राक्षायाम, शिंप पावृधे च (शिशु)। [अन्तु येतसे । वीरामल पु. वीरयति शौर्या चितं करोति वीर-णि च-च कर्मा । वीराशंसन न० वीरराशस्य तेऽत्र आश स--ल्यः । भयङ्करे युरो । वीरासन न० वीरस्य वासनम् । 'एक याद मथैव स्मि । विन्यसे र संस्थितम् इतरस्मिन् तथा पश्चात् वीरासमिति महत' मित्य को आसनभेदे । वीरुध् (धा) स्त्री० वि+रु -किम् दीर्घः वा टाप। विस्त नानां लतायाम् । वीरवर त्रित । वीरपतौ। काशीस्थ शियलिङ्ग भेदे पु० । वीर्य २० वीर-यत्, वीरस्य भावोयत् वा । देहस्थ चरमधातौ शुक, पराक्रमे, बले, प्रभावे, तेजसि, दीप्तौ च । वीर्यवत् लि. वीर्य मस्त्यस्य मतप मस्य यः । बलवनि, वीर्य युक्ते च । वीवध पु० विशेघेण वध्यतेऽत्र वध-घञ् न वृद्धिः । नण्ड लादिसंपहे, मार्गे, भारे च। वीवधिक ६० वीवधः भारवहन शिल्पमय ठन् । भारवार के । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy