________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०६१
वीणावाद वि० वीणा यादयति वद-णिच् अण । वीणावादके । वोत न० वि-दूण क्त । युवासमर्थे हस्त्यश्वादिसैन्य, अङ्क शकर्मणि ___न्यायाधु के अनुमानभेदे च । शान्त, गते च त्रि० । वोतंस पु० वि-तन्म-घञ् वा दीर्घः । मृगपक्षिणां बन्धनोपकरणे दाम
प्रभृतौ, विश्वास हेतुप्रावरणे च । शोकहीने वि० । वीतगोक पु० वीत: विगतः शोको यस्मात् यस्य या | अशोकवृन्ने वीति स्वी० बी क्लिन् । गतौ, दीप्तौ, भोजने, याचने च । तिच् । घोटके पु० ।
[ वनौ । वीलिहोत्र पु० वीतये पुराडाशादिक्षणाय यन्ते देवा कात्र इबल । वीधि(थी) स्त्री० विथ इन् ४० वा डीप् । पनौ, श्रेणी, ग्टहाने,
वर्मनि, दृश्यसाव्यनाटकाङ्गभेदे च । वोश्यङ्ग पु० योथिरङ्गमस्य । दृश्यकाव्यभेदे । वध्र वि. वि-इन्ध रक् । निर्मले । नमि, वायौ च पु० । वौनाह पु• वि.नह-धञ्। कू दिसुखबन्धनसाधने (पाट) ख्याते
पार्थे । वीमा बली विन-अप - सन् अच ईत्-अ अभ्यासलो पश्च । व्यासो । वीव अद०चुअा का शेट । बीवयते अश्विीवत् । वीभ शौर्य हेतुके उद्यो विक स्थने च भ्वा अक सेट । चडि न हवः
वीभते अवी भिष्ट । वौर न० लाज-रक वीभावः वीर अच था । मरिचे, पद्ममले, काञ्जिदो,
शीरे च । संज्ञायां कन् । करवीरे, वेगवति शौर्य युक्त च त्रि तन्त्रोक्त कुलाचारे न० तवति वि• श्टयां स्त्री० । औरक प विईर-रघु ल । करवीरे । बौरण न० वि + ईर ल्यु । उशीरे (वेणारमूल) । धीरतर न० वि + ईर यत्त तरप । वीरणे, शूरतरे त्रि। बौरतरुप वि + ई ए अच् कर्म० । अर्जुनवृक्षे कोकिलाच्ने, भल्लातके,
(भेला) बिल्चोहे च वीरवृक्षादयोऽध्यत्र । बौरपनी सी० यीरः पतिर्य याः नुक ङोप् च । वीरभाऱ्यांयास् ।
For Private And Personal Use Only