SearchBrowseAboutContactDonate
Page Preview
Page 1072
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१६] चीजक पु० वीजे न कायति कै-क | मातुलुङ्ग के । वीजकोश पु • वीजाना कोश इवाधारः । पद्मवीजाधारे वराट के । , वीजगर्म पु० वीजानि गर्भे यस्य । पटोले । वौजगुप्ति स्त्री वीजानां गुप्तिर्यस्याम् । शिम्बग्राम् | वीजन न• वीज-लुपट् । व्यजने ! करणे लुट । चामरादौ । वस्तुनि, - चक्रवाके, जीयञ्जीवविहगे च प • | वौजपादप पु . बीजप्रधानः पादपः । भल्लातकवते । वोजपुष्प न० वीजात् पुष्य यस्य । मरुवके । [ीजपूर्णोऽप्यन्त्र वीजपूर प. पूर्य ते पूर-घज ३त | (टावा लेयु) जम्बीरभेदे । बौजफलक पु० वीजानि फले यस्य कप । बीजपूरे जम्बीरे । बौजमाटक स्त्री० वीजानां मातेय वार्धे कन् ! पद्मवीजे । वीजरुह प० वीजेन रोहति रुह-क । वीजमात्र जाते धान्यादौ । वीजरेच न न० वीजं रेचयति रिच लुप । वीजेधु मध्ये रे के जय- पालयीजे। [त्पादनार्थ क्षेपणे । वौजवपन न० वीजानि उप्यन्ने ऽत्र वध-आधारे लुपट् । बीज स्य उ. वीजरत्न न० वीजं रत्नमियास्य । माषकलाये । बोजवृक्ष पु० वीजमात्राज्जातो क्षः । असनाने । बौजसञ्चय पु वोजानां वपनयोगप्रधान्यादीनां सङ्ग्यः संग्रहः सम् + चि-अच् । वपनयोगप्रधान्यादिसंग्रहे । वीज पु० वीजं सूते सू-किप । पृथिव्याम् । [हेत्रे । वीजाकत त्रि० वीजेन सह कष्टम् डाच क-न । वीजेन सह कष्टे बोजाल न० वीजेनाम्नमिव । वृक्षाले । वोजिन् पु० बीजमस्त्यस्य इनि । उत्पादके पितरि । वीजविशिष्टे त्रि। वौज्य त्रि. विशेषेण दूज्यः वि+यज-क्यप् । कुलीने । वौटि (टी) स्त्री० वि + इट-दून् वा डीप । (पानेर वीड़ा) सज्जित. ताम्ल ले | स्वार्थे कन् । तत्रैव । कोणा स्त्री• अज-न यीभावः ट० ण त्वम् । स्वनामख्याते वाद्यभेदे । वीणादण्ड पु० ६ त• | वीणावाद्यस्थितालाबपरिस्थ काछदण्ड । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy