SearchBrowseAboutContactDonate
Page Preview
Page 1071
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०५८] विहर पु० विहि-अप । वियोगे । लुट । तवैव म० । बिहमत न० वि+हस क । मध्यग हास्य । विहम्त वि. विगतो इस्तो हस्ताबलम्बन यस्य । व्याकुले । पण्डिते, पण्डे च पु० । विहापित म० वि+हा-णि च क्त । दाने । विडायम पु० न० वि+हंय असुन नि वृद्धिः । आकाशे पति गिध __ स्वार्थे अच् । विहायसमध्याकाशे न० । . विहार पु० वि + हृ-बज । क्रीडार्थ पादाभ्यां गमने, भमणे, स्कन्धे, ली लाया, बौद्ध देवालये, वैजयने च । विहित वि. वि+धा-त । कते, विधिना बोधिते च । विहीन लि. वि+ हात । त्य, वर्जिते च । विहृत न० वि-ह-भावे ता । विहारे, स्त्रीणां चेष्टाभेदे च । . विह्वल त्रि. वि+ह्वल अच् । भयादिना व्याकुले, विली ने च | वौ का नौ जनने च अक० गतौ-व्याप्तौ च पे भोजने च सक• अदा उम० अनिट् । वेति अवैषीत् । ती (वि)काश पु० विकाश घञ वा दीर्घ । रहमि, प्रकाशे च । वीक्षण न वि + रेल-करणे लाट । नेत्रे । भावे लपट । दर्पा ने । वीजा स्त्री॰ वि+इखि अच । शूक शिम्बधाम् । छ। गतिमेदे. सत्ये , अश्वगतिभेदे, सन्धौ च । [सुखे अल्पे , किरणे च । वौचि (ची) पु०सी० वे-डीचि स्त्रीत्व वा डीप । तरङ्ग, अवकाशे, वीचित रङ्ग पु० वीचेरिय तरङ्गो यत्र । वीचितो यथा उत्तरोत्तरं तर अजननमेवं खजन्यजन्यादिरूपे साय भेदे यथा शब्दस्य ढकादिदेशे उङ्गयस्त ज्जन्य शब्दपरम्परया श्रोत्रेण सह सम्बन्धात् श्रवणम् । बौचिमालिन् पु० वीचिनां मालाऽस्त्यस्य इनि । समुद्र । वीज व्यज ने अद० चरा० उभय सक० मेट । वीजयति ते अविधीजत् न । “वीज्यते स हि मन्तप्त' इति कुमारः । वो ज न वो-किप जन ड कर्म । कारणे, शुक्र, अङ्गु रे, तत्त्वावधाने, मज्जनि, अव्यकगणितभेदे, मन्त्रभेदे, धान्यादेः फलादौ च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy