________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०५८]
8
विस्तार पु०वि+स्त -संज्ञायां कर्तरि घज । विठपे भावे धज । विस्ती
र्णतायाम् समासवाक्यस्ये पदसमहे च । विस्तीर्ण त्रि. वि+स्त -न । विपुले विस्तारयुक्त विशाले च । • विमोणपणं न विस्तीर्णानि पर्णा न्यस्य । मानके । विस्त त त्रि. वि+स्तक । विक्षारयुक्त। [कणे विभेदे च । विम्फ लिङ्ग पु० विस्फ रति वि+स्फुर-डु बाष: सद् लिङ्गमस्य । वनिविस्फोट पु० विस्फ दति वि+स्फुट अन् । (विषकोड़ा) पदार्थे, स्व.र्थे
कन् । स्फोटकभेदे विस्फोटकभया भेषपहेत शीतला स्तोत्रम् । विस्मय पु० वि+रिम अञ्च । आश्चर्ये, अन ते, रसभेदे च । विस्मयान्वित त्रि. हन । विस्मययुक्त, आश्चर्य युक्त च । विमापन पु० विस्मि-णिच-अच-यात् खुध । कुहके, कामदेवे च ।
___ गन्धर्व पुरे न | दिसायनमप्यत ।। विस्मित पु० वि+स्मि-क। विस्मययुक्त । विस्म त त्रि. विम-क। स्मरणाविषये । विमति स्त्री वि+सम -किन् । स्मरणाभावे । विस्र न. विस-रक । आमगन्धौ । विनस पु० वि+स्सन्स घञ्। पत ने, चारणे च । वित्रगन्धा खी• विस्रो गन्धोऽस्याः । । लपुषायाम । वित्र गन्धि पु० यिस्त्रस्येव गन्धोऽस्य इत्म मा० । हरिताले । विरम्भ पु० वि + नन्भ-घञ । विश्वासे, प्रत्यये, परिच ये च । विस्त्र म्मन् त्रि. वि+नन्भ-णिनि । विश्वास धुके, प्रणानि च विससा स्त्री० वि+स्सन्स-क । जरायाम् । विसमा स्त्री० वि + स्रसः श्रामगन्धोऽस्यस्याः अच | समयाम । विहग पु० विहायसा गच्छति गम-ड नि० | पक्षिणि पृ० विहङ्गोऽन्यत्र विहम पु० विहायमा गच्छति गभ-खच नि. पक्षिणि । विहङ्गाराज पु० ६त. अच समा० । गराई “विहङ्गाराजाङ्गर है त माघः ।
[ याञ्च । विहनन न• विहन्यते वि + हन-पट । तल पिच ले, वित्र, हिंसा
For Private And Personal Use Only