________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०५७ ]
विस उत्म, दि० पर• सक सेट । विस्थति अवेसीत् । विसंवाद पु० वि+सम्+वद-घञ् । विप्रलम्भ, बच्चने, अन्यथा स्थित
स्य वस्तुनोऽन्यथा कथनादौ च ।। विस कुसुम न• विषयुक्त कुसुमम् । पझे। विसङ्कट पु० विशिष्टो सङ्कटो यस्मात् । सिंहे इङ्गदीक्षे च । विसनाभि स्त्री० विसं नाभौ यस्य । पद्मिन्याम् पझसमूहे च विसर पु० वि+सू अप । समहे, विस्तारे च । विसगे पु० वि + सृज धज । दाने, त्यागे, जलत्यागे, विसर्जनीयाख्ये
वर्ण भेदे, मोक्षे, प्रलये च भूतसर्गविसर्गादि नवलक्षणलक्षित मिति श्रीधरः ।
[लुघट । प्रेरणे । विसर्जन न० वि + सृज-ल्युट । दाने, त्यागे च । वि+सृज णिच विसप पु. वि+सृप-यच । रोगभेदे । विसपण न वि+स्प-ल्युट । प्रसारे । विसार पु० विसरति सर्पति वि+सृ-घा । मम ।। विसारिन् वि० वि+हणिनि । प्रसरणशीले । मत्ले व पु० माषपये ___ म्बी० डीप ।
[ पलतायाञ्च । विमिनी स्त्री. विसानां समहः तद्य को देशो वा इनि। पद्मसमहे विमूचिका स्त्री० विशिष्टा सचीव इवार्थे कन् । रोगभेदे । विमृत त्रि. वि+सृक । विस्तीर्णे । विसत्वर लि० वि +ह-वर प। प्रसरणशीले । खियां डीष । विस्मर त्रि. वि+स्कृ कारप । विसरणशीले । विकृष्ट त्रि. वि+सृज-त! प्रेरिते ‘रघवे बिसृष्ट, इति रघुः क्षिप्त ___ त्यक च |
[कापरिमाणे च । विस्त पु० न० विप्ल-उन्म त नि नट । स्वर्ण कर्षे , अशीति रत्तिविस्तर पु० वि+स्त अम् । प्राब्दसमहे, वाक्यमङ्घ, विस्तारे, प्रसने, समहे च । आधारे अप । पीठ ।
८६
For Private And Personal Use Only