SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org t १०० ] अमृतसोदर पु० अमृतस्य सोदर एकत उत्पन्नत्वात् । उञ्चः श्रवसि । उच्च ैःश्रवसो हि समुद्रादुत्पत्तिः । तज्जातीयत्वात् घोटकमात्र े च । अमृतस्रव स्त्री० म्टतमिव सति सु-पचाद्यच् । रुदन्तीलतायाम् । अमृतान्धस् पु० अमृतमन्धो भच्यं यस्य । देवमात्र । अमृतागन पु० अमृतमश्नाति श्रश - ल्यु | देवमात्रे | अमृताहरण पु० व्ग्रमृतमाहरति मातृदास्यनिवारणार्थं स्वर्गात् भूलोक नयति + हृ-ल्यु | गरुड़े तस्याम्टतहरफ्टत्तान्तो महाभारते S त्रादिप० ३३० । वाचस्पत्य विद्यतिः । ? अमेधस् त्रि० नास्ति मेधा यस्य ब० व्यसिच् । मूर्खे, अल्पबुद्धौ च अमेध्य न० मेध्य पवित्र न०त० । पुरीषे । पवित्रभिनत्रि । अमोघ त्रि० मोघो निष्फलः न०त० । सफले, अव्यर्थे च । नदभेदे पु० | पटोललतायां, हरितक्यां विङ्गे च खी० । अम्ब गतौ भ्वादि० पर०सक० सेड् । काम्बति बाम्बीत् ग्रानम्ब | अम्बक न० काम्बति शीघ्र नक्षत्रस्थानपर्य्यन्त ं गच्छति अम्ब - एव ल् । नेत्र । अम्बते तेहेनोपगम्यते घञ् स्वार्थे क । पितरि । अम्बर न०अवि-शब्दे घञ् चम्बः शब्दस्त राति धत्तं अम्ब+रा-क | शब्दास्त्रये व्याकाशे, मर्भरशब्दयुक्त े वस्त्र े, खनामख्याते गन्धद्रव्य, व्याकाशनामके अभ्वकधातौ च । * Acharya Shri Kailassagarsuri Gyanmandir अम्बरि (री)ष न० अम्बते पच्यतेऽव अम्ब-करिष । नि० वा दीर्घः । (भाजमाखोला) इति ख्याते भर्ज्जनपाले । काम्बरीषमपि । दीर्घयुक्तस्तु विष्णौ, शिवे, भास्करे, बालके, च्याम्रातकटुच्च े, नरकभेदे, अनुतापे, स्त्रर्थ व्रंश्यन्टपभेदे च पु० | वाचस्पत्य े विवृतिः । अम्बष्ठ पु० खम्बाय चिकित्सकशब्दाय तत्प्रख्यापनार्थं तिष्ठतेऽभिप्रति स्था+क-त्वम् । चिकित्सके, विप्रात् वश्यकन्यायां जाते मङ्कीर्णत्रर्खे, देशभेदे, हस्तिपके च । यूथिकायां स्त्री० स्वार्थे के ह्रस्वे कात दुत्त्व े । व्यम्बष्ठिकाप्यत्रैव सा च ( वाममहाटीति ) प्रसिद्धायां ब्राह्मीबतायाञ्च | I 'श्रम्बष्ठकी स्त्री० काम्बष्ट कार्यति व्यादानार्थमाह्वयति कै- गौरा० Q For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy