________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1 १०५६ ]
विष्ण गुप्त प. चाणक्ये पड़ते अयमेव यात्स्यायन पक्षिलत्वेन प्रसिद्धः
न्यायभाध्यकत्तौ । विष्ण तल न• वैद्यकप्रसि छ तैलभेदे । विष्णुधम्म पु० विष्ण पासनायोग्यो धर्मः शाक० । विश्ण प्रासनोचित ___नियमभेदे उपचारात् तत्प्रतिपादके भन्थे च। [संहिताभेदे । Rधर्मोत्तर न० विष्णु धर्म उत्तरः प्रधानः वयं त्वे न यस्य । विशा पद न. विष्ण: पदमिव व्यापकत्वात् । अाकाशे । विष्ण पदी स्त्री विष्णु पदं कारणत्वे नास्त्यस्याः अच गौरा० डीन ।
गङ्गाथाम् सिंहचिक्कू नाराशौ रवेः संकान्तौ च । विषा माया स्त्री॰ ६त । विष्णोः परमेश्वरस्थ माया । अघटन वटन
पटीयस्याम् अविद्याशनो, तदधिष्ठालमा दुर्गा वाच । बिहारथ प० विएँ : रथ दूब गत हेतुत्यात् । गरडे । बिष्ण रात पुविष्णु ना रातः विष्णु का राया जीवन मा रा-क त
वा । परीजिदाख्ये रपे सहि. नर्भस्थए। अश्वस्थामा ले ण दग्धः
सन् स्मृतः प्रसवानन्तरञ्च विपण ना पन जीवित इति भारतम् । विशावल्लभा स्त्री० ६ न । तुलस्याम्, अग्निशिखाबो 'च । बिण वाहन षु विष्णु वा हयति स्थानान्तर नयति वह-णिच
ल्य । गरडे । विष्य वाह्य पु० विश्ण यो होऽस्य | मरुडे । . [शब्द टङ्कारे । विष्कार प. वि+स्क र बिच अच श्रात् अच षत्त्वम् । धनुर्गु भाकर्षणविष्य लि. विशेषेण वध्यः विष + यत् । विप्रेण बध्ये । विष्वक मेन पु० विघु ची सेना यस्य । विष्णौ विष्णु निम्मा व भक्षके,
तगणभेदे च । प्रियङ्गौ स्टी० । विष्वक से नप्रिया ली• ६त. । ल च्याम् (चामर पाल) भेदे च विष्वगन न• वि+वन । एव ल प्रवण त्वं । भोजने । विष्वाण पु० वि+वन-वञ् षत्व मात्ो। भोजने । बिस न० विघो-क । स्हणाले । विसकण्ठिका स्त्रो पिस मग्नान शिव कण्ठोऽस्त्यस्याः उन् वडाकायाम
For Private And Personal Use Only