SearchBrowseAboutContactDonate
Page Preview
Page 1067
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०५५ ] विषुवत् नायिषु साम्यमस्यास्ति मतम् यवादि मस यः । विषुवशन्दार्थे । विषौषधी स्त्री• ६त । नागदन्याम् । विष्क हिंसामा कु० प्रा० सक सेद । विष्कयते अविविकत । दर्शने उभ० विश्कर्यात ते अवियिष्क त् । विष्कम्भ पु० वि+स्कन्म-अच् । स्वर्थचन्द्रयोगजातयोगमध्ये प्रथमे योगे, विस्तारे, प्रतिबन्ध, रूपककाव्याङ्गभेदे, योगिनां बन्धक वृक्षे, अवष्टम्म के कील कादौ च । विकिर पु. विकिरनि वि+-क सुट्च । विहगे । विष्टप म० विश-कपन् तट च । भु बने । विष्टब्ध लि• वि+स्तनभ-क्ल । प्रतिरछे खबर। विष्टम्भ पु• विस्त नभ पज । प्रतिबन्ने रोगभेदे च । विष्टम्मिन् वि. वि+स्तनुभ--णिनि । प्रतिबन्धक रोगविशेषजमके । विष्टर पु० वि+स्त -अप घत्वम् | "उड के शो भवेद्ब्रह्मा नम्बर के शस्तु विष्टर' इति ‘वामावर्त स्तु विष्टर' इति + मत्यु के दर्भकृते अासन दे, ग्रासनमाले, वृक्षु च । विष्टरश्रवस् पु० विष्टरः कुशमुष्टिरिव अवमी कर्णावस्य । विष्णौ । विष्टकहा स्त्री विष्टा भूमौ प्रविष्टा सती रोहति रह-क | स्वर्णः केतक्याम् । विष्टार पु• वि+स्त -धन पत्वम् । पक्तिच्छन्दोभेटे । विष्टि स्त्री० विश क्तिन् निच वा । वेतनं विना भारादिय हनजन्य क्लेशे, वेतने, कर्मशि, वर्ष यो, प्रेषणे, तिथ्यात्मककरणमध्ये सप्तमे करणे कर्म करे त्ये , बेनन विना कर्म करे च पु.।। विष्ठा स्त्री• विविध तिष्ठनि स्था-क मत्वम् । पुरीधे विषण पु० विन-व्यापने नुक्र | व्यासके, परमेश्वरे, वनौ शुओं, धर्मशा. स्वकारके मुनिभेदे च ‘मत्व निविष्णु हारीते ति स्मृतिः । 'यस्मात् विश्वमिद मञ्च तस्य शनया महात्मनः। तस्मादेवोच्यते विष्णु वि. शधातोः प्रवेशनादित्य ने, वारुदेवेऽपि । न्वात्तथात्वम् । विष्ण कान्ता स्त्री. ३त० । अपराजितायाम् तस्याः विष्णु परियार For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy