SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०५४ ] विष यन् न. विषयोऽस्त्यस्य रनि । ज्ञाने, सन्द्रिये च | विषयासको लि। राति, कामदेवे, ध्वनौ च पु० । [विषायाम् (आतरच)। विषरूपा स्त्री विषं मूषकविघं रूपयति अतिक्रामति रूप- क ! अतिविषलता स्त्री. विप्र व्याप्त व लता। इन्द्रधारुण्टाम् । विषविद्या स्त्री विषाय तन्नित्तये विद्या। विषधमन्त्रज्ञाने । विषव द्य पु० यि विषापहारे वैद्यचिकित्मकः । विषमन्त्रविद्यावति विषालक पु० बिधस्थ मृणालम्य शालकः । पद्मकन्द । विषहन्त्री स्त्री विषं हनि हम-टच डीप । अपराजितायाम् । विषहारके त्रि। [ हार के त्रि. । विषहरी स्त्री विषं हरति ह-अच मौ० डीप । मनसादेव्याम् विषविषहा स्त्री विषं हन्ति हन-ड । देवदालील तायाम् । विषा स्त्री विषं नाश्यत्वे नास्त्यस्थाः अच् । (प्रातच) अतिविषया____ याम्, बुद्धौ च । . क्षीरकाकोल्याञ्च । विषाण न• विष+कानञ्च । पशुष्टङ्ग, हस्सिदले वराहदन्ने , कुछौषधे विषाणिका स्त्री. विधाणमस्तखाः ठन् । श्टङ्गयाम् (गाडरशिङा) कर्कटष्ट्ङ्गधाम, पामलक्याञ्च । [टके, ऋषभौषधे च दु । विषागिन पु० विघाणमसपस्य इनि । इङ्गिाणि, हस्तिनि च । दङ्गाविषाद पु० वि+घद-घ । अवसादे, जडतायाञ्च । [तायाम् । विषादनौ स्त्री० यिप्राय निवृत्त अद्यतेऽसौ अद-ल्यम् । पनाशीन. विषान्तक पु० विषस्थान्तक एक । शिये, विषहरे त्रि० । विषावह स्त्री. विषमपहन्नि अप+हन-ड । इन्द्रयारुण्यान, नागद.. मन्याम्, अर्क मूलायाञ्च (इशेरमल) । विधाराति पु० ६ त० । लष्ण धुस्तू रे । विषारि पु० ६त। तकरले, महाचन शाके च । विषास्य पु० विषमास्ये यस्य । म विधानमिवास्यमस्य । भल्ल त के । विष अव्य. विष-कु । साम्य, मानारूपे च । विषुव न० विषु दिनरात्रयोः साम्य वात या-क | ममरालि दिन कालके अयमांशक्रमेण रवेः तुलामेषराशिसंक्रान्निभेदे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy