SearchBrowseAboutContactDonate
Page Preview
Page 1065
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२०५३ 1 विषजित पु० विघ युक्ता जिह्वे व पत्नमथाः । देवता हो । विषज्वर पु. विघमिय प्राम्स इन्ता ज्वरो यस्य । महिये ।विषण्ड न० विशेघे ण प्रगडम् । भृगाले । विषतिन्दु पु० विधयुक्नस्तिन्दुः । कुपीलौ । विषद न० वि+द-अन् । पुष्यकासीसे शुक्लयले पु० । सहन वि. विषदन्तक पु विष दन्त यस्य कच् । सपे । विषधर पु० विघ्र धरति -अच् । सर्प', 'विषधर विधममि'न्यु झटः । विषधम्मन् पु० विषस्य व धर्मोऽस्य अनिच समा० । (याल कुशो) । लयायाम् । विषनाशन यु० विघं नाशयति नश-णिच-लुा । शिरीष जे बिषनुद पु० विषं नुदति नुद किम् । श्योनाकटचे। . विषपुष्य न० विघमिव नीलं पुष्पमस्य । नील पद्म । कप । मदमले। कर्म । नीलपुष्ये न० । विषम लि. विगतो विरुद्धो वा समः । छसमे, अयुग्म उनतामते, दारुणे, सङ्कट च 'भिन्न चऋचतुष्पाद विधर्म परिकीर्ति तमि'.. त्यक्त पद्यों दे न । विषमच्छद पु० विघमाः अयुग्नानि सप्त छदाः यस्य । सप्तच्छदे । विषमज्वर पु• विघम उग्रो ज्वरः । ज्ज्वरभेदे । विषमनयन पु. विधमाणि अयुग्मानि लीणि नयनान्यस्य । शिवे । विषमनेवादयोऽन्यत्र । लपाम् । स्वार्थे फन् । तव । विषमद्दनो स्त्री विघ मृद्यतेऽनया मृद-लुघट डीम् । गन्धनाकुविषमस्थ वि. विषमे उन्नतानते सङ्कटे वा तिजति स्था-क | उपद्रक प्राप्त, सङ्कटस्थ, सचतानतदेशस्थ च । विषमशिष्ट न० बिधमं शिष्ट शासनम् । अनुचितशासने । विषमायुध पु० विमाण अयुग्मानि पञ्च आयुधानि वाणा वस्य । काभे । विषमे प्वादयोऽपात्र । विषय पु० विघण्वन्न स्वात्मक नया विषयिणं निरूपयन्ति सम्बध्नन्ति वा बि+f-अच । इन्द्रियगोचरे शब्दादौ, देशे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy