SearchBrowseAboutContactDonate
Page Preview
Page 1064
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १.५२ ] विश्वाची स्त्री विश्वमञ्च'त अन्च कि । व्यबसरोभेटे । विश्वात्मन पु• विश्वमात्मा यस्य । विष्णौ । [टमे । विश्वामित्र पु० विश्व मित्रमस्य घूच पददीर्घः । ब्रह्मर्पिभेदे गाधिसते विश्वामित्रप्रिय पु. ६त | नारिकेले श्रीरामे च । . विखाराज पु०विश्वेषु राजते राज-किन् । विश्वेषां राजनि, परमेश्वरे च विश्वावसु पु० विश्वेषां वम यस्मात् ४० दीर्घः । गन्धर्वभेदे । रात्रौ स्त्री० विश्वास पु० विश्वम-घञ । इदमित्य में वेत्याकारे चित्तत्तिभेदे, प्रत्यये, श्रद्धाया। विश्वेदेव पु. ३०, य० कर्म• अलुकास० । 'क्रतुर्दचरे यसुः सरः काम कालस्तथा ध्वनिः । रोचक याद्रवाशु व तथा चान्यः पुरूरवाः । विश्वे देवा भवन्त्ये ते दश श्राद्धेषु पूजिता' इत्यु को श्रावदेवभेदे । विश्वदेवस्तु वह्नौ पु.। विश्वेश पु० इतः । शिले, विश्वेश्वरादोऽध्याय । विश्वौषध न• विश्वेषु रोगेषु औषधम् । शुण्याम् । विष व्यानो ज उभसक अनिट । वेटि वेविट । अविषत् अविक्षत् न । विष विप्रयोगे क्यपर अक अनिट । विष्णाति अविक्षत् विष सेचने भा पर०सक अनिट । वेषति अविक्षत् । विष् स्त्री विष-किम् । विष्ठायाम् । विष न वित्र-क । जले, पद्मकेशरे, सुगाले, गबरसे, वमनाभ-विषे च गरलमा पुनः । [छाम् । विषक एटकिनो स्त्री• विषयुक्त कण्ट कमस्या अस्ति इनि । बन्ध्याकर्को. विषकण्ठ पु. विष' कण्ठे यस्य । शिवे । विषघा स्त्री विष हन्ति हन-ड नि• । कुत्वञ्च । गुद्ध चाम् । विषपातिन पु०विषं हन्ति हन-णिनि । शिरीषवृक्षे । विषनाशके लि. विषघ्न मु० विष हन्ति हन-क | शिरीषक्षे, ययामे, विभीतके. चम्म - कक्ष च हिलमोचिकायां (हेलेञ्चा) इन्द्र वारुणयाम्, वर्य रायाम, भ म्यामलक्याम्, रक्तपुनर्नवायाम् हरिद्रायाम, वृश्चिकाल्याम्, महाकरने च स्त्री० डीप् । विषनाशके वि० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy