SearchBrowseAboutContactDonate
Page Preview
Page 1063
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०५१ } विश्व न. विश-व । उगति संसारे । तदभमानिनि जीवे पु० । श्रा देवविशेघे घु० ब०३० । सकले वि. तदर्थे ऽस्य सर्वनामता । विश्वकर्ममन् पु० विश्वेष कर्म व्यापारो यक्ष्य । स्वयं , देवशिल्पिनि, मुनि दे, परमेश्वरे छ। विश्वात् पु० विश्व कति क-किम् । विश्वकर्मणि, परमेश्वरे च । विश्व केतु पु० विश्व केतवोऽस्य । अभिरुड्डे । विश्व (प्व)क मेन f.(पु)ची सेनायस्य | विषयो, प्रियङ्गो स्वी विश्वगन्ध ए० विश्वतो गन्धोऽस्य । वेले गन्धर से, पलाण्डौ च । विश्वगन्धा स्त्री विश्वे साला गन्धा यस्याः । पृथिव्यात् । विखग्रन्थि स्त्री विश्वतो ग्रन्थि यस्याः । हम दीलतायाम् । विश्व (ब)च अव्य विश्वमञ्चति किप विशु(घ) श्रादेशः । सर्वत इत्यर्थे विश्वगामिनि त्रि. अद्रयाग में विश्(व)द्रायन । विश्वधारिणी स्त्री विश्व धारयति धु-शिनि । पृथयाम् । विश्वपर्णी स्त्री विश्वतः पण न्याः । भूम्यामलक्याम् । विखप्सन् पु० विश्व पसाति भवति पसा-कनिन् । अग्नौ, चन्द्र देवे, विश्वकर्मणि, भुमौ च । विश्वभेषज न मिश्वेषां भेषजम् । शुण्ठयाम्। [ पृथिव्यां स्त्री० । विश्वम्भर पु० विश्व विभर्ति भूअर मुम् च । · इन्द्रे, विष्णौ च । विश्वरूपक न० विश्व रूपनख कप । कृष्णागुरुणि | विश्वरेतस प० विश्व रेतीजन्य यस्य । चतुर्मुखे ब्रह्मणि । विखरोचन पु० विश्वान् रोचति रुचरिणच-ल्यु । नाडीच शाके । विश्ववेद म पु० विश्व वेत्ति विद अनुत् । इन्द्रादौ देणे, स च । विश्वसार न० विश्वेषां सारम् । तन्त्र भेदे । संज्ञायां कन् । (फरिण• मनसा) ने पुः । विखसज पु० विश्व सृजति सृज-किप् । चतुले बङ्कगि । विश्वस्त लि० वि + वस-क्ल । जात विश्वासे, विश्वसितोऽप्यन लि. या .. इट् । विधवायां स्त्रियां रही । विश्व स्था स्त्री• विश्वतः तिनि स्था-क | शतायाम् For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy